ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 47.

      [29] Navame "jātipi dukkhā"tiādinā nayena vaṭṭadukkhaṃ adhivahati āharatīti
dukkhādhivahaṃ. 1- Dukkhādhivāhantipi pāṭho. Tassattho:- lokuttarapādakajjhānādi 2-
ariyadhammābhimukhe dukkhena adhivāhiyati pesiyatīti dukkhādhivāhaṃ. Idampi vaṭṭavasena
uppannacittameva. Tañhi vuttappakārā devamanussādisampattiyo dadamānampi
jātiādīnaṃ adhivahanato dukkhādhivahaṃ ariyadhammādhigamāya duppesanattā 3- dukkhādhivāhañca
nāma hotīti. Navamaṃ.
      [30] Dasame vivaṭṭavasena uppannacittameva cittaṃ. Tañhi manussasukhato
dibbasukhaṃ, dibbasukhato jhānasukhaṃ, jhānasukhato vipassanāsukhaṃ, vipassanāsukhato maggasukhaṃ,
maggasukhato phalasukhaṃ, phalasukhato nibbānasukhaṃ adhivahati āharatīti sukhādhivahaṃ nāma hoti,
sukhādhivāhaṃ vā. Tañhi lokuttarapādakajjhānādiariyadhammābhimukhaṃ suppesayaṃ vissaṭṭhaṃ
indavajirasadisaṃ hotīti sukhādhivāhantipi vuccati. Imasmiṃ 4- vagge vaṭṭavivaṭṭameva
kathitanti.
                      Akammaniyavaggavaṇṇanā niṭṭhitā.
                           Tatiyo vaggo.
                           -----------
@Footnote: 1 Sī. dukkhaṃ āvahati āharatīti dukkhāvahaṃ, cha.Ma. vuttaṃ
@dukkhaṃ....  2 Sī.,i. lokuttarapādakajjhānādīsu  3 cha.Ma.,i. duppesanato
@4 cha.Ma. imasmimpi. evamuparipi



The Pali Atthakatha in Roman Character Volume 14 Page 47. http://84000.org/tipitaka/read/attha_page.php?book=14&page=47&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1113&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=1113&pagebreak=1#p47


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]