ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 421.

Cāti kāyagatāsatīti vattabbe rassaṃ akatvā kāyagatāsatīti vuttā. Kesādikāya
koṭṭhāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati
upasamānussati, sabbadukkhupasamārammaṇāya satiyā etaṃ adhivacanaṃ. Duvidho vā upasamo
accantupasamo ca khayupasamo ca. Tattha accantupasamo nāma nibbānaṃ, khayupasamo nāma maggo.
Evametaṃ duvidhaṃpi upasamaṃ anussarantassa uppannā sati upasamānussatīti ayamettha
attho. Iti imesu dasasu kammaṭṭhānesu ānāpānassati maraṇassati kāyagatāsatīti
imāni tīṇi vipassanatthāneva honti, sesāni satta cittasampahaṃsanatthānipi
vipassanatthānipi 1- hontīti.
                          Paṭhamavaggavaṇṇanā.
                         --------------
@Footnote: 1 Sī.,cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 14 Page 421. http://84000.org/tipitaka/read/attha_page.php?book=14&page=421&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=10068&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=10068&pagebreak=1#p421


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]