ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 401.

Satthāraṃ ekaṃ upāsikaṃ anussavappasannānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ
katvā taṃ ṭhānantaraṃ paṭṭhesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ
buddhuppāde rājagahanagare kulagehe nibbatti, kālītissā nāmaṃ akaṃsu.
     Sā vayappattā kuraragharanagare kulagehaṃ gatā. Athassā saṃvāsena gabbho patiṭṭhahi. Sā
paripuṇṇagabbhā "paresaṃ gehe gabbhavuṭṭhānannāma appaṭirūpan"ti attano kulanagarameva
gantvā rattibhāgasamanantare attano pāsādassa upariākāse ṭhitānaṃ sātāgirahemavatānaṃ
ratanattayassa vaṇṇaṃ kathentānaṃ kathaṃ sutvā anussavādikapasāde 1- uppādetvā satthu
adassaneneva sotāpattiphale patiṭṭhāsi, aparabhāge panassā gabbhavuṭṭhānaṃ ahosi. 2-
Sabbaṃ vatthuṃ heṭṭhā vitthāritameva. Aparabhāge pana satthā jetavane bhikkhusaṃghamajjhe
nisīditvā upāsikāyo ṭhānantaresu ṭhapento imaṃ upāsikaṃ anussavappasannānaṃ
aggaṭṭhāne ṭhapesīti.
              Dasasuttaparimāṇāya upāsikāpāliyā vaṇṇanā niṭṭhitā.
             Ettāvatā ca manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya
                   sabbāpi etadaggapālivaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma. anussavādhigatappasādaṃ, cha.,i. anussavikappasādaṃ  2 cha.Ma.,i. ahosīti



The Pali Atthakatha in Roman Character Volume 14 Page 401. http://84000.org/tipitaka/read/attha_page.php?book=14&page=401&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=9606&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=9606&pagebreak=1#p401


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]