ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 25.

Pucchi. Sāpi attano tuṭṭhikāraṇañca 1- rodanakāraṇañca kathesi. Yāvatatiyaṃ kathitepi
rājā asaddahanto punadivase sakalarājanivesane sabbamālāvilepanādisugandhagandhaṃ
harāpetvā buddhappamukhassa bhikkhusaṃghassa āsanāni paññāpetvā buddhappamukhassa
bhikkhusaṃghassa mahādānaṃ datvā bhattakiccapariyosāne taṃ itthiṃ "kataro te thero"ti
pucchitvā "ayan"ti vutte ñatvā satthāraṃ vanditvā "bhante tumhehi saddhiṃ
bhikkhusaṃgho gacchatu, amhākaṃ asukatthero anumodanaṃ karissatī"ti āha. Taṃ satthā
bhikkhuṃ ṭhapetvā vihāraṃ gato. There anumodanaṃ vattuṃ āraddhamatte sakalaṃ rājanivesanaṃ
gandhapūraṃ viya jātaṃ. Rājā "saccamevesā āhā"ti pasīditvā punadivase satthāraṃ
taṃ kāraṇaṃ pucchi. Satthā "ayaṃ atīte dhammakathaṃ suṇanto `sādhu sādhū'ti sādhukāraṃ
pavattento sakkaccaṃ assosi, taṃmūlako tena 2- mahārāja ayamānisaṃso laddho"ti
ācikkhi.
         Saddhammadesanākāle              sādhu sādhūti bhāsato
         mukhato jāyate 3- gandho          uppalaṃ viya vāyatīti. 4-
    Sesaṃ sabbattha uttānamevāti. Imasmiṃ vagge vatthumeva 5- kathitaṃ.
                       Rūpādivaggavaṇṇanā niṭṭhitā.
                           Paṭhamo vaggo.
                          -------------
@Footnote: 1 cha.Ma. pahaṭṭhakāraṇañca  2 Ma. taṃmūlakena  3 Sī. nibbattī, i. nibbatti
@4 cha.Ma. uppalaṃva yathodaketi  5 cha.Ma. vaṭṭameva



The Pali Atthakatha in Roman Character Volume 14 Page 25. http://84000.org/tipitaka/read/attha_page.php?book=14&page=25&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=589&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=589&pagebreak=1#p25


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]