ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 224.

Dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passati. Dhammaṃ hi
vakkali passanto maṃ passati, maṃ passanto dhammaṃ passatī"ti.
     Satthari evaṃ  ovadantepi thero dasabalassa dassanaṃ pahāya neva aññattha gantuṃ
sakkoti. Tato satthā "ayaṃ bhikkhu na saṃvegaṃ alabhitvā bujjhissatī"ti upakaṭṭhāya
vassūpanāyikāya rājagahaṃ gantvā vassūpanāyikadivase "apehi vakkalī"ti taṃ theraṃ
paṇāmesi. 1- Buddhā ca nāma ādeyyavacanā 2- honti, tasmā thero satthāraṃ
paṭippharitvā ṭhātuṃ asakkonto temāsaṃ dasabalassa sammukhe āgantuṃ avisahanto
"kindāni sakkā kātuṃ, tathāgatenamhi paṇāmito, sammukhībhāvaṃ na labhāmi, kiṃ mayhaṃ
jīvitenā"ti gijjhakūṭapabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa kilamanabhāvaṃ ñatvā
"ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā"ti
attānaṃ dassetuṃ obhāsaṃ vissajjesi. Athassa satthu diṭṭhakālato paṭṭhāya evaṃ
mahantaṃ sokasallaṃ pahīnaṃ. Satthā sukhataḷāke oghaṃ āharanto viya vakkalittherassa
balavapītisomanassaṃ uppādetuṃ dhammapade gāthamāha:-
      "pāmojjabahulo bhikkhu     pasanno buddhasāsane
       adhigacche padaṃ santaṃ      saṅkhārūpasamaṃ sukhan"ti. 3-
       Vakkalittherassa ca "ehi vakkalī"ti hatthaṃ pasāresi. Thero "dasabalo me
diṭṭho, ehīti avhānampi 4- laddhan"ti balavapītiṃ uppādetvā "kuto gacchāmī"ti
attano gamanabhāvaṃ 5- ajānitvāva dasabalassa sammukhe ākāse pakkhanditvā paṭhamapādena
pabbate ṭhitoyeva satthārā vuttakathaṃ āvajjento ākāseyeva pītiṃ vikkhambhitvā
saha paṭisambhidāhi arahattaṃ patvā tathāgataṃ vandamānova otari. Aparabhāge satthā
ariyagaṇamajjhe nisinno theraṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
                          Dutiyavaggavaṇṇanā.
@Footnote: 1 cha.Ma. paṇāmeti  2 Ma. advejjhavacanā  3 khu.dha. 25/381/83 vakkalittheravatthu
@4 cha.Ma. avhāyanampi  5 Sī.,i. patanabhāvaṃ



The Pali Atthakatha in Roman Character Volume 14 Page 224. http://84000.org/tipitaka/read/attha_page.php?book=14&page=224&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=5327&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=5327&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]