ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 111.

Katame cattāro"ti kathento dhammacakkaṃ pavatteti nāma, dhammasenāpati sāriputtat-
theroyeva 1- "cattārome āvuso satipaṭṭhānā"ti kathento dhammacakkaṃ anuppavatteti
nāma. Sammappadhānādīsupi eseva nayo. Na kevalañca bodhipakkhiyadhammesu, "cattārimāni
bhikkhave ariyasaccāni, cattārome bhikkhave ariyavaṃsā"tiādīsupi eseva nayo
netabbo. 2- Evaṃ sammāsambuddho dhammacakkaṃ pavatteti nāma, thero dasabalena pavattitaṃ
dhammacakkaṃ anuppavatteti nāma.
      Evaṃ dhammacakkaṃ anuppavattentena pana therena dhammo desitopi pakāsitopi
satthārā desito pakāsitova hoti. Yo koci 3- bhikkhu vā bhikkhunī vā upāsako
vā upāsikā vā devo vā sakko vā māro vā brahmā vā dhammaṃ desetu,
sabbo 4- so satthārā desito pakāsito nāma hoti, sesajano pana lekhahārakapakkhe 5-
ṭhitova nāma hoti. Kathaṃ? yathā hi raññā dinnaṃ paṇṇaṃ vācetvā taṃ kammaṃ
karonti, yena kenaci tathākāritaṃpi raññā kāritanti pavuccati. 6-  Mahārājā viya
hi sammāsambuddho. Rājapaṇṇaṃ viya tepiṭakaṃ buddhavacanaṃ. Paṇṇadānaṃ viya tepiṭakena
nayamukhadānaṃ 7- paṇṇaṃ vācetvā kammānaṃ 8- karaṇaṃ viya catassannaṃ 9- parisānaṃ attano
balena buddhavacanaṃ uggaṇhāpetvā 10- paresaṃ desanā pakāsanā. Tattha yathā paṇṇaṃ
vācetvā yena kenaci kataṃpi kāritaṃpi taṃ kammaṃ raññā kāritameva hoti, evameva
yena kenaci desitopi pakāsitopi dhammo satthārāva desito pakāsito nāma hotīti
veditabbo. Sesaṃ sabbattha uttānatthamevāti.
                       Ekapuggalavaṇṇanā niṭṭhitā.
                          Terasamo vaggo.
@Footnote: 1 cha.Ma. sāriputtattheropi, i. sāriputtatthero teyeva  2 cha.Ma.,i. ādīsupi ayaṃ
@nayo netabbova  3 cha.Ma.,i. yo hi koci  4 cha.Ma.,i. desetu pakāsetu, sabbo
@5 Sī.,i. lekhahārakapakkhe nayamukhadāne  6 cha.Ma. 1/187/96 thokaṃ visadisaṃ
@7 cha.Ma.,i. tepiṭake nayamukhadānaṃ  8 cha.Ma. taṃtaṃkammānaṃ,  i. vācetvā vācetvā
@kammānaṃ  9 cha.Ma. catunnaṃ, i. kāraṇaṃ viya catunnaṃ  10 cha.Ma.,i. uggaṇhitvā



The Pali Atthakatha in Roman Character Volume 14 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=14&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=2609&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=2609&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]