ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 87.

Gocaratthāya pasuto ussukko tannibandho. Samodahitvāti samugge viya pakkhipitvā.
Saṅkasāyatīti acchati. Samodahanti samodahanto ṭhapento. Idaṃ vuttaṃ hoti:-
yathā kummo aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti,
na ca naṃ siṅgālo pasahati, evaṃ bhikkhu attano manovitakke sake ārammaṇakapāle
samodahanto kilesamārassa otāraṃ na deti, na ca naṃ māro pasahati.
    Anissitoti taṇhādiṭṭhinissayehi anissito. Aññamaheṭhayānoti aññaṃ
kañci puggalaṃ aviheṭhento. Parinibbutoti kilesaparinibbānena parinibbuto.
Na upavadeyya kañcīti aññaṃ kañci puggalaṃ sīlavipattiyā vā ācāravipattiyā
vā attānaṃ ukkaṃsetukāmatāya vā paraṃ vambhetukāmatāya na upavadeyya, aññadatthu
pañca dhamme ajjhattaṃ upaṭṭhapetvā "kālena vakkhāmi, no akālena, bhūtena
vakkhāmi, no abhūtena, saṇhena vakkhāmi, no pharusena, atthasañhitena
vakkhāmi, no anatthasañhitena, mettacitto vakkhāmi, no dosantaro"ti evaṃ
ullumpanasabhāvasaṇṭhiteneva 1- cittena viharati.
                    4. Paṭhamadārukkhandhopamasuttavaṇṇanā
    [241] Catutthe addasāti gaṅgātīre paññattavarabuddhāsane nisinno
addasa. Vuyhamānanti caturassaṃ tacchetvā pabbatantare ṭhapitaṃ vātātapena
suparisukkhaṃ 2- pāvussake meghe vassante udakena uplavitvā anupubbena gaṅgāya
nadiyā sote patitaṃ tena sotena vuyhamānaṃ. Bhikkhū āmantesīti "iminā
dārukkhandhena sadisaṃ katvā mama sāsane saddhāpabbajitaṃ kulaputtaṃ dassissāmī"ti
dhammaṃ desetukāmatāya āmantesi. Amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā
@Footnote: 1 Sī. ullampana...               2 ka. suparisukkaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 87. http://84000.org/tipitaka/read/attha_page.php?book=13&page=87&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1880&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1880&pagebreak=1#p87


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]