ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 79.

Dukkhasaccaṃ, nandirāgo dhammāyatanekadeso kāmogho bhavogho sakkāyekadesoti
idaṃ samudayasaccaṃ, pārimatīrasaṅkhātaṃ nibbānaṃ nirodhasaccaṃ, ariyamaggo maggasaccaṃ.
Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, dve lokiyāni, dve lokuttarānīti
cattāri saccāni soḷasahākārehi saṭṭhinayasahassehi 1- vibhajitvā dassetabbānīti.
Desanāpariyosāne vipañcitaññū pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Suttaṃ
pana dukkhalakkhaṇavasena kathitaṃ.
                        2. Rathopamasuttavaṇṇanā
     [239] Dutiye sukhasomanassabahuloti kāyikasukhañceva cetasikasomanassañca
bahulaṃ assāti sukhasomanassabahulo. Yoni cassa āraddhā hotīti kāraṇaṃ cassa
paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti idha āsavakkhayoti arahattamaggo adhippeto,
tadatthāyāti attho. Odhastapatodoti rathamajjhe tiriyaṃ ṭhapitapatodo. Yenicchakanti
yena disābhāgena icchati. Yadicchakanti yaṃ yaṃ gamanaṃ icchati. Sāreyyāti peseyya.
Paccāsāreyyāti paṭivinivatteyya. Ārakkhāyāti rakkhanatthāya. Saññamāyāti
veganiggahaṇatthāya. Damāyāti nibbisevanatthāya. Upasamāyāti kilesūpasamatthāya.
        Evameva khoti ettha yathā akusalassa sārathino adante sindhave
yojetvā visamamaggena rathaṃ pesentassa cakkānipi bhijjanti, akkhopi sindhavānaṃ
ca khurā, attanāpi anayabyasanaṃ pāpuṇāti, na ca icchiticchitena gamanena
sāretuṃ sakkoti, evaṃ chasu indriyesu aguttadvāro bhikkhu na icchiticchitaṃ
samaṇaratiṃ anubhavituṃ sakkoti. Yathā pana cheko 2- sārathi dante sindhave yojetvā
same bhūmibhāge rathaṃ otāretvā rasmiyo gahetvā sindhavānaṃ khuresu satiṃ
ṭhapetvā patodaṃ ādāya nibbisevane katvā pesento icchiticchitena gamanena
@Footnote: 1 Ma. saddhiṃ nayasahassehi        2 Ma. paramaccheko



The Pali Atthakatha in Roman Character Volume 13 Page 79. http://84000.org/tipitaka/read/attha_page.php?book=13&page=79&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1706&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1706&pagebreak=1#p79


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]