ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 7.

Ñātapariññā kathitā, "parijānan"ti vacanena tīraṇapariññā, "virājayaṃ pajahan"ti
dvīhi pahānapariññāti.
                      5. Dutiyaaparijānanasuttavaṇṇanā
     [27] Pañcame cakkhuviññāṇaviññātabbā dhammāti heṭṭhā gahitarūpameva
gaṇhitvā dasseti. Heṭaṭhā vā āpāthagataṃ gahitaṃ, idha anāpāthagataṃ. Idaṃ panettha
sanniṭṭhānaṃ:- heṭṭhā āpāthagatampi anāpāthagatampi gahitameva, idha pana
cakkhuviññāṇasampayuttā tayo khandhā. Te hi cakkhuviññāṇena saha viññātabbattā
"cakkhuviññāṇaviññātabbā"ti vuttā. Sesapadesupi eseva nayo.
                        6. Ādittasuttavaṇṇanā
     [28] Chaṭṭhe gayāsīseti gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi
atthi nadīpi, gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi, yattha bhikkhusahassassapi
okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ "gayāsīse"ti. Bhikkhū
āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi.
     Tatrāyaṃ anupubbikathā:- ito kira dvānavute kappe mahindo nāma
rājā ahosi. Tassa jeṭṭhaputto pusso 1- nāma, so pūritapāramī pacchimabhavikasatto,
paripākagate ñāṇe bodhimaṇḍaṃ āruyha sabbaññutaṃ paṭivijjhi. Rañño kaniṭṭhaputto
tassa aggasāvako ahosi, purohitaputto dutiyasāvako. Rājā cintesi "mayhaṃ
jeṭṭhaputto nikkhamitvā buddho jāto, kaniṭṭhaputto aggasāvako, purohitaputto
dutiyasāvako"ti. So "amhākaṃyeva buddho, amhākaṃ dhammo, amhākaṃ saṃgho"ti
vihāraṃ kāretvā vihāradvārakoṭṭhakato yāva attano gharadvārā ubhato
@Footnote: 1 cha.Ma. phusso



The Pali Atthakatha in Roman Character Volume 13 Page 7. http://84000.org/tipitaka/read/attha_page.php?book=13&page=7&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=132&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=132&pagebreak=1#p7


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]