ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 61.

Dasame na hotīti vuccamāne bujjhanakānaṃ ajjhāsayena 1- vuttaṃ. Dvīsupi cetesupi
vipākasukhadukkhameva dassetvā vaṭṭavivaṭṭaṃ kathitanti.
                         Samuddavaggo niṭṭhito.
                         ---------------
                         19. 4. Āsīvisavagga
                       1. Āsīvisopamasuttavaṇṇanā
     [238] Āsīvisavaggassa paṭhame "bhikkhū āmantesī"ti ekacārikadvicārikaticārika-
catucārikapañcacārike sabhāgavuttino kārake yuttapayutte sabbepi
dukkhalakkhaṇakammaṭṭhānike parivāretvā nisinne yogāvacare bhikkhū āmantesi. Idaṃ hi
suttaṃ puggalajjhāsayena vuttaṃ. Puggalesupi ugghaṭitaññūnaṃ 2- disāvāsikānaṃ
dukkhalakkhaṇakammaṭṭhānikānaṃ upaṭṭhānavelāyaṃ āgantvā satthāraṃ parivāretvā
nisinnānaṃ vasena vuttaṃ. Evaṃ santepi ugghaṭitaññūādīnaṃ catunnampi puggalānaṃ
paccayabhūtamevetaṃ. Ugghaṭitaññū puggalo hi imassa suttassa mātikānikkhepeneva
arahattaṃ pāpuṇissati, vipañcitaññū mātikāya vitthārabhājanena, neyyapuggalo
imameva suttaṃ sajjhāyanto paripucchanto yonisomanasikaronto kalyāṇamitte
sevanto bhajanto payirupāsanto arahattaṃ pāpuṇissati, padaparamassetaṃ suttaṃ
anāgate vāsanā bhavissatīti evaṃ sabbesampi upakārabhāvaṃ ñatvā bhagavā sineruṃ
ukkhipanto viya ākāsaṃ vitthārento viya cakkavāḷapabbataṃ kampento viya ca
mahantena ussāhena seyyathāpi bhikkhaveti imaṃ āsīvisopamasuttaṃ ārabhi.
     Tattha cattāro āsīvisāti kaṭṭhamukho pūtimukho aggimukho satthamukhoti
ime cattāro. Tesu kaṭṭhamukhena daṭṭhassa sakalasarīraṃ sukkhakaṭṭhaṃ viya
@Footnote: 1 cha.Ma. ajjhāsayavasena             2 cha.Ma. vipañcitaññū



The Pali Atthakatha in Roman Character Volume 13 Page 61. http://84000.org/tipitaka/read/attha_page.php?book=13&page=61&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1304&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1304&pagebreak=1#p61


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]