ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 58.

Kilesuppattiyā kāraṇabhāvena sadosagamanena gacchatīti samuddanaṭṭhenapi samuddo.
Tassa rūpamayo vegoti samuddassa appamāṇo ūmimayo vego viya tassāpi
cakkhusamuddassa samosarantassa nīlādibhedassa ārammaṇassa vasena appameyyo
rūpamayo vego veditabbo. Yo taṃ rūpamayaṃ vegaṃ sahatīti yo taṃ cakkhusamudde
samosaḍaṃ rūpamayaṃ vegaṃ, manāpe rūpe rāgaṃ, amanāpe dosaṃ, asamapekkhite
mohanti evaṃ rāgādikilese anuppādento upekkhakabhāvena sahati.
    Saūmintiādīsu kilesaūmīti saūmiṃ. Kilesāvaṭṭehi sāvaṭṭaṃ. Kilesaggāhehi
sagāhaṃ. Kilesarakkhasehi sarakkhasaṃ. Kodhupāyāsassa ca vasena saūmiṃ. Vuttaṃ hetaṃ
"ūmibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacanan"ti. 1- Kāmaguṇavasena sāvaṭṭaṃ.
Vuttaṃ hetaṃ "āvaṭṭaggā hoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanan"ti. 2-
Mātugāmavasena sagāhaṃ sarakkhasaṃ. Vuttaṃ hetaṃ "gāharakkhasoti kho bhikkhave
mātugāmassetaṃ adhivacanan"ti. 3- Sesavāresupi eseva nayo. Sabhayaṃ duttaraṃ accatarīti
ūmibhayena sabhayaṃ duratikkamaṃ atikkami. Lokantagūti saṅkhāralokassa antaṃ gato.
Pāraṃ gatoti vuccatīti nibbānaṃ gatoti kathiyyati.
                     2-3. Dutiyasamuddasuttādivaṇṇanā
    [229-230] Dutiye samuddoti samuddanaṭṭhena samuddo, kilesanaṭṭhena
temanaṭṭhenāti vuttaṃ hoti. Yebhuyyenāti ṭhapetvā ariyasāvake. Samuddāti 4-
kilinnā tintā nimuggā. Kantā kulakajātātiādi heṭṭhā vitthāritameva.
Maccujahoti tayo maccu jahitvā ṭhito. Nirūpadhīti tīhi upadhīhi anupadhi.
@Footnote: 1 khu. iti. 25/109/327, Ma.Ma. 13/162/134, aṅ. catukka. 21/122/14
@2 saṃ. saḷā. 18/323/225 (syā)  3 khu. iti. 25/109/328   4 cha. samunnāti



The Pali Atthakatha in Roman Character Volume 13 Page 58. http://84000.org/tipitaka/read/attha_page.php?book=13&page=58&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1240&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1240&pagebreak=1#p58


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]