ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 56.

Samannāgatattā cakkhvādīni vā cha indriyāni sammasantassa uppannehi
saddhādīhi indriyehi samannāgatattā paripuṇṇindriyo nāma hoti, taṃ sandhāya
bhagavā cakkhundriye cetiādinā nayena desanaṃ vitthāretvā ettāvatā kho bhikkhu
indriyasampanno hotīti āha. Dasamaṃ heṭṭhā vuttanayamevāti.
                        Navapurāṇavaggo pañcamo.
                          Tatiyo paṇṇāsako.
                         --------------
                        16. 1. Nandikkhayavagga
                   1-4. Ajjhattanandikkhayasuttādivaṇṇanā
    [156-159] Nandikkhayavaggassa paṭhame nandikkhayā rāgakkhayo, rāgakkhayā
nandikkhayoti nandiyā ca rāgassa ca atthato ekattā 1- vuttaṃ. Suvimuttanti
arahattaphalavimuttivasena suṭṭhu vimuttaṃ. Sesamettha dutiyādīsu ca uttānameva.
                   5-6. Jīvakambavanasamādhisuttādivaṇṇanā
    [160-161] Pañcamaṃ samādhivikallānaṃ, chaṭṭhaṃ paṭisallānavikalānaṃ
cittekaggatañca kāyavivekañca labhantānaṃ etesaṃ kammaṭṭhānaṃ phātiṃ 2- gamissantīti
ñatvā kathitaṃ. Tattha okkhāyati paccakkhāyati paññāyati pākaṭaṃ hoti. Iti dvīsupi
etesu saha vipassanāya cattāro maggā kathitā.
                    7-9.  Koṭaṭhikaaniccasuttādivaṇṇanā
    [162-164] Sattamādīsu tīsu therassa vimuttiparipācariyā dhammā 3- kathitā.
@Footnote: 1 Sī. ekattaṃ        2 ka. dhātiṃ           3 cha. dhammāva



The Pali Atthakatha in Roman Character Volume 13 Page 56. http://84000.org/tipitaka/read/attha_page.php?book=13&page=56&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1199&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1199&pagebreak=1#p56


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]