ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 55.

                     6-7. Antevāsikasuttādivaṇṇanā
    [151-152] Chaṭṭhe anantevāsikanti anto vāsanakakilesavirahitaṃ.
Anācariyakanti ācaraṇakakilesavirahitaṃ. Antassa vasantīti anto assa vasanti. Te naṃ
samudācarantīti te etaṃ adhibhavanti ajajhottharanti sikkhāpenti vā.  "evaṃ
vejjakammaṃ karohi, evaṃ dūtakamman"ti iti sikkhāpanasaṅkhātena
samudācaraṇaṭṭhenassa te ācariyā nāma honti, tehi ācariyehi sācariyakoti. 1-
Sesamettha vuttanayeneva veditabbaṃ. Sattamaṃ heṭṭhā kathitanayameva.
                     8. Atthinukhopariyāyasuttavaṇṇanā
    [153] Aṭṭhame yaṃ pariyāyaṃ āgammāti yaṃ kāraṇaṃ āgamma. Aññatreva
saddhāyāti vinā saddhāya saddhaṃ apanetvā. Ettha ca saddhāti na paccakkhā
saddhā. Yo pana parassa evaṃ kira evaṃ kirāti kathentassa sutvā uppasanno
saddahanākāro, taṃ sandhāyetaṃ vuttaṃ. Ruciādīsupi rucāpetvā khamāpetvā
atthetanti gahaṇākāro ruci nāma, evaṃ kira bhavissatīti anussavanaṃ anussavo,
nisīditvā etaṃ kāraṇaṃ cintentassa kāraṇaṃ upaṭṭhāti, evaṃ upaṭṭhitassa
atthetanti gahaṇaṃ ākāraparivitakko nāma, karaṇavitakkoti attho. Kāraṇaṃ
cintentassa pāpikā laddhi uppajjati, taṃ atthesāti gahaṇākāro
diṭṭhinijjhānakkhanti nāma. Aññaṃ byākareyyāti imāni pañcaṭṭhānāni muñcitvā
arahattaṃ byākareyya. Imasmiṃ sutte sekkhaasekkhānaṃ paccavekkhaṇā kathitā.
                   9-10. Indriyasampannasuttādivaṇṇanā
    [154-155] Navame indriyasampannoti paripuṇṇindriyo. Tattha yena
cha indriyāni sammasitvā arahattaṃ pattaṃ, so tehi nibbisevanehi indriyehi
@Footnote: 1 cha.Ma. sācariyakoti vuccati



The Pali Atthakatha in Roman Character Volume 13 Page 55. http://84000.org/tipitaka/read/attha_page.php?book=13&page=55&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1177&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1177&pagebreak=1#p55


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]