ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 54.

Sammadaññāya parinibbantīti arahattapaññāya sammā jānitvā anantarameva
anāsavā hutvā kilesaparinibbānena parinibbanti. Athavā sammadaññāya anāsavā
hutvā ante khandhaparinibbānena parinibbāyanti.
                    4-12. Dutiyarūpārāmasuttādivaṇṇanā
    [137-145] Catutthaṃ suddhikaṃ katvā desiyamāne bujjhanakānaṃ ajjhāsayena
vuttaṃ. Pañcamādīni tathā tathā bujjhantānaṃ ajjhāsayena vuttāni. Attho pana
tesaṃ pākaṭoyevāti.
                        Devadahavaggo catuttho.
                        ----------------
                        15. 5. Navapurāṇavagga
                       1. Kammanirodhasuttavaṇṇanā
    [146]  Navapurāṇavaggassa paṭhame navapurāṇānīti navāni ca purāṇāni ca.
Cakkhuṃ bhikkhave purāṇakammanti na cakkhu purāṇaṃ, kammameva purāṇaṃ, kammato pana
nibbattattā paccayanāmena evaṃ vuttaṃ. Abhisaṅkhatanti paccayehi abhisamāgantvā
kataṃ. Abhisañcetayitanti cetanāya pakappitaṃ. Vedaniyaṃ daṭṭhabbanti vedanāya vatthūti
passitabbaṃ. Nirodhā vimuttiṃ phusatīti imassa tividhakammassa nirodhena vimuttiṃ
phusati. Ayaṃ vuccatīti ayaṃ tassā vimuttiyā ārammaṇabhūto nirodho kammanirodhoti
vuccati. Iti imasmiṃ sutte pubbabhāgavipassanā kathitā.
                  2-5. Aniccanibbānasappāyasuttādivaṇṇanā
    [147-150] Dutiye nibbānasappāyanti nibbānassa sappāyaṃ upakārapaṭipadaṃ.
Tatiyādīsupi eseva nayo. Paṭipāṭiyā pana catūsupi etesu suttesu saha
vipassanāya cattāro maggā kathitā.



The Pali Atthakatha in Roman Character Volume 13 Page 54. http://84000.org/tipitaka/read/attha_page.php?book=13&page=54&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1155&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1155&pagebreak=1#p54


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]