ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 13 : PALI ROMAN Sam.A. (sarattha.3)

Page 5.

                    "na tassa additthamidhatthi kinci
                     atho avinnatamajanitabbam
                     sabbam abhinnasi yadatthi neyyam
                     tathagato tena samantacakkhu"ti 1-
idam sabbasabbam nama. "sabbam vo bhikkhave desissami, tam sunatha"ti 2- idam
ayatanasabbam nama. "sabbadhammamulapariyayam vo bhikkhave desissami"ti 3- idam
sakkayasabbam nama. "sabbadhammesu va pana pathamasamannaharo  uppajjati cittam
mano manasam .pe. Tajjamanodhatu"ti 4- idam padesasabbam nama. Iti
panca rammanamattam padesasabbam. Tebhumakadhamma sakkayasabbam. Catubhumakadhamma
ayatanasabbam. Yankinci neyyam sabbasabbam. Padesasabbam sakkayasabbam na papunati,
sakkayasabbam ayatanasabbam na papunati, ayatanasabbam sabbasabbam na papunati.
Kasma? sabbannutananassa ayam nama dhammo arammanam na hotiti natthitaya.
Imasmim pana sutte ayatanasabbam adhippetam.
      Paccakkhayati patikkhipitva. Vacavatthukamevassati vacaya vattabbam
vatthumattakameva bhaveyya. Imani pana dvadasayatanani atikkamitva ayam nama
anno sabhavadhammo atthiti dassetum na sakkuneyya. Puttho ca na sampayeyyati
"katamam annam sabbam nama"ti pucchito "idam nama"ti vacanena sampadetum na sakkuneyya.
Vighatam apajjeyyati dukkham apajjeyya. Yatha tam bhikkhave avisayasminti
ettha tanti nipatamattam. Yathati karanavacanam, yasma avisaye putthoti attho.
Avisayasmim hi sattanam vighatova hoti, kutagaramattasilam sisena ukkhipitva
gambhire udake taranam avisayo, tatha candimasuriyanam akaddhitva patanam, tasmim
avisaye vayamanto vighatameva apajjati, evam imasmimpi avisaye vighatameva
apajjeyyati adhippayo.
@Footnote: 1 khu.maha. 29/272/436, khu.cula. 30/216/113, khu.pati. 31/291/193
@2 sam.sala. 18/24/19   3 Ma.mu. 12/1/1    4  abhi.vi. 35/184/104



The Pali Atthakatha in Roman Character Volume 13 Page 5. http://84000.org/tipitaka/read/attha_page.php?book=13&page=5&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=86&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=86&modeTY=2&pagebreak=1#p5


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]