ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 5.

                    "na tassa addiṭṭhamidhatthi kiñci
                     atho aviññātamajānitabbaṃ
                     sabbaṃ abhiññāsi yadatthi neyyaṃ
                     tathāgato tena samantacakkhū"ti 1-
idaṃ sabbasabbaṃ nāma. "sabbaṃ vo bhikkhave desissāmi, taṃ suṇāthā"ti 2- idaṃ
āyatanasabbaṃ nāma. "sabbadhammamūlapariyāyaṃ vo bhikkhave desissāmī"ti 3- idaṃ
sakkāyasabbaṃ nāma. "sabbadhammesu vā pana paṭhamasamannāhāro  uppajjati cittaṃ
mano mānasaṃ .pe. Tajjāmanodhātū"ti 4- idaṃ padesasabbaṃ nāma. Iti
pañcā rammaṇamattaṃ padesasabbaṃ. Tebhūmakadhammā sakkāyasabbaṃ. Catubhūmakadhammā
āyatanasabbaṃ. Yaṅkiñci neyyaṃ sabbasabbaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti,
sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti, āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti.
Kasmā? sabbaññutañāṇassa ayaṃ nāma dhammo ārammaṇaṃ na hotīti natthitāya.
Imasmiṃ pana sutte āyatanasabbaṃ adhippetaṃ.
      Paccakkhāyāti paṭikkhipitvā. Vācāvatthukamevassāti vācāya vattabbaṃ
vatthumattakameva bhaveyya. Imāni pana dvādasāyatanāni atikkamitvā ayaṃ nāma
añño sabhāvadhammo atthīti dassetuṃ na sakkuṇeyya. Puṭṭho ca na sampāyeyyāti
"katamaṃ aññaṃ sabbaṃ nāmā"ti pucchito "idaṃ nāmā"ti vacanena sampādetuṃ na sakkuṇeyya.
Vighātaṃ āpajjeyyāti dukkhaṃ āpajjeyya. Yathā taṃ bhikkhave avisayasminti
ettha tanti nipātamattaṃ. Yathāti kāraṇavacanaṃ, yasmā avisaye puṭṭhoti attho.
Avisayasmiṃ hi sattānaṃ vighātova hoti, kūṭāgāramattasilaṃ sīsena ukkhipitvā
gambhīre udake taraṇaṃ avisayo, tathā candimasūriyānaṃ ākaḍḍhitvā pātanaṃ, tasmiṃ
avisaye vāyamanto vighātameva āpajjati, evaṃ imasmimpi avisaye vighātameva
āpajjeyyāti adhippāyo.
@Footnote: 1 khu.mahā. 29/272/436, khu.cūḷa. 30/216/113, khu.paṭi. 31/291/193
@2 saṃ.saḷā. 18/24/19   3 Ma.mū. 12/1/1    4  abhi.vi. 35/184/104



The Pali Atthakatha in Roman Character Volume 13 Page 5. http://84000.org/tipitaka/read/attha_page.php?book=13&page=5&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=86&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=86&pagebreak=1#p5


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]