ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 48.

    Iti imasmiṃ sutte tevīsati dhātuyo kathitā. Kathaṃ? ettha hi cakkhuppasādo
cakkhudhātu, tassārammaṇā rūpadhātu, cakkhuviññāṇaṃ viññāṇadhātu, cakkhuviññāṇadhātuyā
sahajātā tayo khandhā dhammadhātu, evaṃ pañcasu dvāresu catunnaṃ catunnaṃ vasena
vīsati. Manodvāre "manodhātū"ti āvajjanacittaṃ gahitaṃ, ārammaṇañceva hadayavatthuñca
dhammadhātu, vatthunissitaṃ cittaṃ manoviññāṇadhātūti evaṃ tevīsati honti. Evaṃ
tevīsatiyā dhātūnaṃ vasena dhātunānattaṃ vuttaṃ bhagavatāti dasseti.
                     7-8. Hāliddikānisuttādivaṇṇanā
    [130-131] Sattame manāpaṃ itthetanti pajānātīti yaṃ anena 1-
manāpaṃ rūpaṃ diṭṭhaṃ, taṃ itthetanti evameva taṃ manāpameva tanti pajānāti.
Cakkhuviññāṇaṃ sukhavedaniyañca phassaṃ paṭiccāti cakkhuviññāṇañceva yo ca
upanissayakoṭiyā vā anantarakoṭiyā vā samanantarakoṭiyā vā sampayuttakoṭiyā
vā sukhavedanāya paccayo phasso, taṃ sukhavedaniyaṃ phassaṃ ca paṭicca uppajjati
sukhavedanāti. Esa nayo sabbattha. Iti imesu dvīsu suttesu kiriyamanoviññāṇadhātu
āvajjanakiccā, manodhātuyeva vā samānā manodhātu nāmena vuttāti veditabbā.
Aṭṭhamaṃ uttānameva.
                        9. Lohiccasuttavaṇṇanā
    [132] Navame makkarakaṭeti evaṃnāmake nagare. Araññakuṭikāyanti araññe
katāya pāṭiyekkāya kuṭiyaṃ, na vihārapaccantakuṭiyaṃ. Māṇavakāti yepi tattha mahallakā,
te mahallakakālepi antevāsikatāya māṇavakātveva vuttā. Tenupasaṅkamiṃsūti pāto
sippaṃ uggaṇahitvā sāyaṃ "ācariyassa kaṭṭhāni āharissāmā"ti araññaṃ pavisitvā
vicarantā yena sā kuṭikā, tenupasaṅkamiṃsu. Parito parito kuṭikāyāti tassā
@Footnote: 1 ka. manena



The Pali Atthakatha in Roman Character Volume 13 Page 48. http://84000.org/tipitaka/read/attha_page.php?book=13&page=48&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1022&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1022&pagebreak=1#p48


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]