ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 47.

    Abhāvitakāyāti abhāvitapañcadvārikakāyā. Tesantaṃ dukkaraṃ hotīti tesaṃ taṃ
asubhakammaṭṭhānaṃ bhāvetuṃ dukkaraṃ hoti. Itissa imināpi cittaṃ anotarantaṃ disvā
indriyasaṃvarasīlaṃ kathesi. Indriyasaṃvarasmiṃ hi upanibandhacittaṃ visodhituṃ 1- na
labhati. Rājā taṃ sutvā tattha otiṇṇacitto acchariyaṃ bho bhāradvājātiādimāha.
    Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento gīvaṃ parivattento
kāyaṃ na rakkhati nāma, nānappakāraṃ duṭṭhullaṃ kathento vacanaṃ na rakkhati nāma,
kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Rakkhiteneva kāyenātiādīsu
vuttavipariyāyena attho veditabbo.
      Ativiya maṃ tasmiṃ samaye lobhadhammā parisahantīti maṃ tasmiṃ samaye atikkamitvā
lobho adhibhavatīti attho. Upaṭṭhitāya satiyāti kāyagatāya satiyā upaṭṭhitāya.
Na maṃ tathā tasmiṃ samayeti tasmiṃ samaye maṃ yathā pubbe, na tathā lobho
atikkamitvā uppajjatīti attho. Parisahantīti padassa uppajjantītipi atthoyeva.
Iti imasmiṃ sutte tayo kāyā kathitā. Kathaṃ? "imameva kāyan"ti ettha hi
Karajakāyo kathito, "bhāvitakāyo"ti ettha pañcadvārikakāyo, "rakkhiteneva
kāyenā"ti ettha copanakāyo, kāyaviññattīti attho. Pañcamaṃ uttānameva.
                         6. Ghositasuttavaṇṇanā
    [129] Chaṭṭhe rūpā ca manāpāti rūpā ca manāpā saṃvijjanti. Cakkhuviññāṇañcāti
cakkhuviññāṇaṃ 2- saṃvijjati. Sukhavedaniyaṃ phassanti cakkhuviññāṇasampayuttaṃ
upanissayavasena javanakāle sukhavedanāya paccayabhūtaṃ phassaṃ. Sukhā vedanāti
ekaṃ phassaṃ paṭicca javane 3- sukhavedanā uppajjati. Sesapadesupi eseva nayo.
@Footnote: 1 cha.Ma. viheṭhetuṃ   2 cha.Ma. cakkhuviññāṇañca    3 cha.Ma. javanavasena



The Pali Atthakatha in Roman Character Volume 13 Page 47. http://84000.org/tipitaka/read/attha_page.php?book=13&page=47&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1001&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1001&pagebreak=1#p47


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]