ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 394.

    Paramavisuddhisaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇa-
samudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena
yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ
theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā
buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sāratthappakāsinī
nāma saṃyuttanikāyaṭṭhakathā:-
              tāva tiṭṭhatu lokasmiṃ     lokanittharaṇesinaṃ
              dassentī kulaputtānaṃ     nayaṃ sīlavisuddhiyā.
              Yāva buddhoti nāmampi    suddhacittassa tādino
              lokamhi lokajeṭṭhassa    pavattati mahesinoti.
                  Mahāvāravaggasaṃyuttanikāyaṭṭhakathā niṭṭhitā.
                         Sāratthappakāsinī nāma
                 saṃyuttanikāyaṭṭhakathā sabbākārena niṭṭhitā.


The Pali Atthakatha in Roman Character Volume 13 Page 394. http://84000.org/tipitaka/read/attha_page.php?book=13&page=394&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8562&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8562&pagebreak=1#p394


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]