ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 390.

                        7. Dāsīdāsasuttavaṇṇanā
    [1157] Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ
na vaṭṭati, "kappiyakārakaṃ dammi, ārāmikaṃ dammī"ti evaṃ vutte pana vaṭṭati.
                       ------------------
                    10. Catutthaāmakadhaññapeyyālavagga
                       1. Khettavatthusuttavaṇṇanā
    [1161] Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena
upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ
aparaṇṇaṃ ruhati. Yattha vā ubhayaṃ ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo
vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.
                      2-3. Kayavikkayasuttādivaṇṇanā
    [1162-63] Kayavikkayāti kayā ca vikkayā ca. Dūteyyaṃ vuccati dūtakammaṃ
gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ, pahiṇagamanaṃ vuccati
gharāgharaṃ pesitassa khuddakagamanaṃ, anuyogo nāma tadubhayakaraṇaṃ. Tasmā
dūteyyapahiṇagamanānuyogāti evamettha attho veditabbo.
                        4. Tulākūṭasuttavaṇṇanā
    [1164] Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ
aṅgakūṭaṃ 1- gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve
tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti.
Aṅgakūṭaṃ 1- nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto
pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge.
@Footnote: 1 Sī. kaṃsakūṭaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 390. http://84000.org/tipitaka/read/attha_page.php?book=13&page=390&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8474&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8474&pagebreak=1#p390


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]