ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 388.

                     8. Dutiyaāmakadhaññapeyyālavagga
                        8. Bījagāmasuttavaṇṇanā
    [1148] Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ
bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa
bhūtagāmassa ca samārambhā, chedanapacanādibhāvena vikopanā paṭiviratāti attho.
                       9. Vikālabhojanasuttavaṇṇanā
    [1149] Vikālabhojanāti kālātikkantabhojanā, majjhantikātikkamato
paṭṭhāya yāvakālikaparibhogāti attho.
                      10. Gandhavilepanasuttavaṇṇanā
    [1150] Mālādīsu mālāti yaṅkiñci pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ, 1-
vilepananti chavirāgakaraṇaṃ. Tattha pilandhantā dhārenti nāma, ūnaṭṭhānaṃ pūrentā
maṇḍenti nāma, gandhavasena chavirāgavasena ca sādiyantā vibhūsenti nāma, ṭhānaṃ
vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano
karoti, tato paṭiviratāti attho.
                        -----------------
                     9. Tatiyaāmakadhaññapeyyālavagga
                        1. Naccagītasuttavaṇṇanā
    [1151] Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ.
Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso
@Footnote: 1 Sī.,ka. gandhajātikaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 388. http://84000.org/tipitaka/read/attha_page.php?book=13&page=388&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8433&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8433&pagebreak=1#p388


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]