ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 384.

                       10. Vādatthikasuttavaṇṇanā
    [1110] Dasame silāyūpoti silāthambho. Soḷasakukkukoti soḷasahattho.
Soḷasakukkūtipi pāṭho. Heṭṭhā nemaṅgamāti heṭṭhā āvātaṃ paviṭṭhā. Aṭṭha kukku
uparinemassāti aṭṭhahatthā āvātassa upari uggantvā ṭhitā bhaveyyuṃ. Bhusāti
balavatī. Sesaṃ sabbattha uttānamevāti.
                        Sīsapāvanavaggo catuttho.
                           -----------
                           5. Papātavagga
                       1. Lokacintāsuttavaṇṇanā
    [1111] Pañcamassa paṭhame sumāgadhāya pokkharaṇiyāti evaṃnāmikāya
pokkharaṇiyā. Lokacintaṃ cintentoti "kena nu kho candimasūriyā katā, kena
mahāpaṭhavī, kena mahāsamuddo, kena sattā upapāditā, 1- kena pabbatā, kena
ambatālanāḷikerādayo"ti evarūpaṃ lokacintaṃ cintento nisīdi.
    Vicetoti vigatacitto vikkhittacitto vā. Bhūtaṃyeva addasāti te kira asurā
sambarimāyaṃ samparivattetvā yathā ne so puriso hatthiassādīsu āruhante
ukkhipitvā 2- bhisamuḷālacchiddehi pavisante passati, evaṃ adhiṭṭhahiṃsu. Taṃ sandhāya
satthā "bhūtaṃyeva addasā"ti āha. Devānaṃyeva mohayamānāti devānaṃ cittaṃ
mohayantā. Tasmāti yasmā lokacintaṃ cintento ummattakopi hoti, tasmā.
                       2-3. Papātasuttādivaṇṇanā
    [1112-13] Dutiye paṭibhānakūṭoti eko mahanto pabbatasadiso
mariyādapāsāṇo. Tatiye aniṭṭharūpanti aniṭṭhasabhāvaṃ.
@Footnote: 1 ka. uppādikā          2 Sī. uppatitvā



The Pali Atthakatha in Roman Character Volume 13 Page 384. http://84000.org/tipitaka/read/attha_page.php?book=13&page=384&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8350&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8350&pagebreak=1#p384


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]