ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 382.

                          3. Koṭigāmavagga
                        1. Koṭigāmasuttavaṇṇanā
    [1091] Tatiyassa paṭhame ananubodhāti ananubujjhanena. Appaṭivedhāti
appaṭivijjhanena.
                      2. Dutiyakoṭigāmasuttavaṇṇanā
    [1092] Dutiye cetovimutti paññāvimuttīti phalasamāpattiphalapaññānaṃ nāmaṃ.
                          7. Tathasuttavaṇṇanā
    [1097] Sattame tasmā ariyasaccānīti yasmā tathāni avitathāni
anaññathāni, tasmā ariyānaṃ saccānīti vuccanti. Na hi vitathāni 1- ariyā
ariyasaccato paṭivijjhanti.
                         8. Lokasuttavaṇṇanā
    [1098] Aṭṭhe tathāgato ariyo, tasmā "ariyasaccānī"ti yasmā ariyena
tathāgatena paṭividdhattā desitattā ca tāni ariyasantakāni honti, tasmā ariyassa
saccattā ariyasaccānīti attho.
                        10. Gavampatisuttavaṇṇanā
    [1100] Dasame sahañcaniketi sahañcaniyanagare. 2- Yo bhikkhave dukkhaṃ passati,
dukkhasamudayampi so passatītiādi ekapaṭivedhavasena vuttaṃ, imasmiṃ hi sutte
ekapaṭivedhova kathito.
                        Koṭigāmavaggo tatiyo.
                           -----------
@Footnote: 1 Sī. vitathāni aññathāni ca
@2 Sī. sahajaniyeti sahajaniye nagare, ka. sahajaniyeti sahajaniyanagare



The Pali Atthakatha in Roman Character Volume 13 Page 382. http://84000.org/tipitaka/read/attha_page.php?book=13&page=382&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8309&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8309&pagebreak=1#p382


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]