ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 381.

Dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero
aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti, tāva naṃ bhagavā
pavatteti nāma, patiṭṭhite ca pavattitaṃ nāma. Taṃ sandhāya pavattite ca pana
bhagavatā dhammacakke bhummā devā saddamanussāvesuntiādi vuttaṃ.
    Tattha bhummāti bhummaṭṭhakadevatā. Saddamanussāvesunti ekappahāreneva
sādhukāraṃ datvā "etaṃ bhagavatā"tiādīni vadantā anusāvayiṃsu. Obhāsoti
sabbaññutañāṇobhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha.
Aññāsi vata bho koṇḍaññoti imassapi udānassa udāhāranigghoso
dasasahassilokadhātuṃ pharitvā aṭṭhāsi.
                        9. Saṅkāsanasuttavaṇṇanā
    [1089] Navame aparimāṇā vaṇṇāti appamāṇāni akkharāni. Byañjanāti
tesaṃyeva vevacanaṃ. Vaṇṇānaṃ vā ekadesā yadidaṃ byañjanā nāma. Saṅkāsanāti
vibhattiyo. Ekamekasmiṃ hi sacce sabbākārena vitthāriyamāne vaṇṇādīnaṃ anto
nāma natthi. Tasmā evamāha.
                         10. Tathasuttavaṇṇanā
    [1090] Dasame sabhāvāvijahanaṭṭhena tathaṃ. Dukkhaṃ hi dukkhameva vuttaṃ.
Sabhāvassa amoghatāya avitathaṃ. Na hi dukkhaṃ adukkhaṃ nāma hoti. Aññabhāvānupagamena
anaññathaṃ. Na hi dukkhaṃ samudayādibhāvaṃ upagacchati. Samudayādīsupi eseva nayoti.
                     Dhammacakkappavattanavaggo dutiyo.
                         --------------



The Pali Atthakatha in Roman Character Volume 13 Page 381. http://84000.org/tipitaka/read/attha_page.php?book=13&page=381&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8289&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8289&pagebreak=1#p381


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]