ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 38.

                        11. 1. Yogakkhemivagga
                       1. Yogakkhemisuttavaṇṇanā
       [104] Yogakkhemivaggassa paṭhame yogakkhemipariyāyanti catūhi yogehi
khemino kāraṇabhūtaṃ. Dhammapariyāyanti dhammakāraṇaṃ. Akkhāsi yoganti yuttiṃ kathesi.
Tasmā? kiṃ akkhātattā, udāhu pahīnattāti? pahīnattā. Na hi akkhānena
Yogakkhemi nāma hoti.
                     2-10. Upādāyasuttādivaṇṇanā
       [105-113] Dutiye vedanāsukhadukkhaṃ kathitaṃ, taṃ pana vipākasukhadukkhaṃ vaṭṭati.
Tatiye dukkhassāti vaṭṭadukkhassa. Catutthe lokassāti saṅkhāralokassa. Pañcamādīsu
yaṃ vattabbaṃ siyā, taṃ khandhiyavagge vuttanayameva.
                        Yogakkhemivaggo paṭhamo.
                        -----------------
                       12. 2. Lokakāmaguṇavagga
                    1-2. Paṭhamamārapāsasuttādivaṇṇanā
       [114-115] Lokakāmaguṇavaggassa paṭhame āvāsagatoti vasanaṭṭhānaṃ gato.
Mārassa vasaṃ gatoti tividhassāpi mārassa vasaṃ gato. Paṭimukkassa mārapāsoti
assa gīvāya mārapāso paṭimukko pavesito. Dutiyaṃ uttānameva.
                       3. Lokantagamanasuttavaṇṇanā
       [116] Tatiye lokassāti cakkavāḷalokassa. Lokassa antanti saṅkhāralokassa
antaṃ. Vihāraṃ pāvisīti "mayi vihāraṃ paviṭṭhe ime bhikkhū imaṃ uddesaṃ
ānandaṃ pucchissanti, so ca tesaṃ mama sabbaññutañāṇena saṃsanditvā kathessati.



The Pali Atthakatha in Roman Character Volume 13 Page 38. http://84000.org/tipitaka/read/attha_page.php?book=13&page=38&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=804&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=804&pagebreak=1#p38


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]