ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 378.

Seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā"ti evamādikā
lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma "kasmā samuddo sāgaro, 1-
sāgaradevena khatattā 2- sāgaro, khato meti hatthamuddāya niveditattā
samuddo"ti evamādikā niratthakasamuddakkhāyikakathā. Iti bhavo iti abhavoti yaṃ vā
taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti
sassataṃ, abhavoti ucchedaṃ. Bhavoti vuḍḍhi, abhavoti hāni. Bhavoti kāmasukhaṃ,
abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa
tiracchānakathā nāma honti. Sesaṃ sabbattha uttānamevāti.
                           Paṭhamo vaggo.
                            ---------
                       2. Dhammacakkappavattanavagga
                     1. Dhammacakkappavattanasuttavaṇṇanā
    [1081] Dutiyassa paṭhame bārāṇasiyanti evaṃnāmake nagare. Isipatane
migadāyeti isīnaṃ patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānavasena
dinnattā migadāyasaṅkhāte ārāme. Ettha hi uppannuppannā sabbaññuisayo
patanti, dhammacakkappavattanatthaṃ nisīdantīti attho. Nandamūlakapabbhārato
sattāhaccayena nirodhasamāpattito vuṭṭhitā anottadahe katamukhadhovanādikiccā
ākāsena āgantvā paccekabuddhaisayopettha osaraṇavasena patanti, uposathatthañca
anuposathatthañca sannipatanti, gandhamādanaṃ paṭigacchantāpi tatova uppatantīti iminā
isīnaṃ patanuppatanavasena taṃ "isipatanan"ti vuccati.
@Footnote: 1 ka. samuddo                  2 cha.Ma. khanitattā



The Pali Atthakatha in Roman Character Volume 13 Page 378. http://84000.org/tipitaka/read/attha_page.php?book=13&page=378&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8224&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8224&pagebreak=1#p378


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]