ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 373.

Satthā imesaṃ upāsakānaṃ asayhabhāraṃ āropesi. Kasmā? ete kira na attano
bhūmiyaṃ ṭhatvā ovādaṃ yāciṃsu, avisesena pana sabbabhāraṃ ukkhipituṃ samatthā viya
"ovadatu no bhante bhagavā"tipi 1- yāciṃsu. Tena tesaṃ satthā asayhabhāraṃ
āropento evamāha. Na kho netanti 2- na kho etaṃ. Nakāro panettha
byañjanasandhimattamevāti veditabbo. Tasmāti yasmā idāni attano bhūmiyaṃ ṭhatvā
ovādaṃ yācatha, tasmā.
                         4. Gilānasuttavaṇṇanā
    [1050] Catutthe na kho panetanti na kho amhehi etaṃ. Sapañño
upāsakoti sotāpanno adhippeto. Assāsaniyehi dhammehīti assāsakarehi dhammehi.
Assāsatāyasmāti assāsatu āyasmā. Mārisoti maraṇapaṭibaddho. Maraṇadhammoti
maraṇasabhāvo. Adhimocehīti ṭhapehi. Adhimocitanti ṭhapitaṃ. Evaṃ vimuttacittassāti
evaṃ arahattaphalavimuttiyā vimuttacittassa. Yadidaṃ vimuttiyā vimuttanti yaṃ idaṃ
vimuttiṃ ārabbha vimuttiyā nānākaraṇaṃ vattabbaṃ siyā, taṃ na vadāmi. Bhikkhusaṃghassa hi
cetiyaṅgaṇabodhiyaṅgaṇavattesu ceva asītikkhandhakavattesu cāti āgamaniyaguṇesu pamāṇaṃ
nāma natthi, paṭividdhe pana magge vā phale vā upāsakānañca bhikkhūnañca
nānākaraṇaṃ natthi.
                      9. Paññāpaṭilābhasuttavaṇṇanā
    [1055] Navame paññāpaṭilābhāya saṃvattantīti ettha satta sekkhā paññaṃ
paṭilabhantā nāma, khīṇāsavo paṭiladdhapañño nāmāti veditabbo. Parato
paññāvuḍḍhiyātiādīsupi 3- eseva nayo. Sesaṃ sabbattha uttānamevāti.
                         Sappaññavaggo chaṭṭho.
                          ------------
@Footnote: 1 cha.Ma. bhagavāti        2 ka. panetanti       3 cha.Ma. paññābudadhiyātiādīsu



The Pali Atthakatha in Roman Character Volume 13 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=13&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8129&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8129&pagebreak=1#p373


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]