ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 371.

                       10. Nandiyasakkasuttavaṇṇanā
    [1036] Dasame divā pavivekāya rattiṃ paṭisallānāyāti divā pavivekatthāya
rattiṃ paṭisallānatthāya. Dhammā na pātubhavantīti samathavipassanādhammā na uppajjanti.
Sesaṃ sabbattha uttānatthamevāti.
                       Puññābhisandavaggo catuttho.
                          -------------
                       5. Sagāthakapuññābhisandavagga
                       1. Paṭhamaabhisandasuttavaṇṇanā
    [1037] Pañcamassa paṭhame asaṅkhyeyyoti āḷhakagaṇanāya 1- asaṅkhyeyyo,
yojanavasena panassa saṅkhyā atthi. Bahubheravanti saviññāṇakaaviññāṇakānaṃ
bheravārammaṇānaṃ vasena bahubheravaṃ. Puthūti bahū. Savantīti sandamānā. Upayantīti
upagacchanti.
                       2. Dutiyaabhisandasuttavaṇṇanā
    [1038] Dutiye yatthimā mahānadiyo saṃsandanti samentīti yasmiṃ sambhede, 2-
etā mahānadiyo ekībhavanti, nirantarā bhavantīti attho.
                       3. Tatiyaabhisandasuttavaṇṇanā
    [1039] Tatiye puññakāmoti puññatthiko. Kusale patiṭṭhitoti maggakusale
patiṭṭhito. Bhāveti maggaṃ amatassa pattiyāti nibbānassa pāpuṇanatthaṃ arahattamaggaṃ
bhāveti. Dhammasārādhigamoti dhammasāro vuccati ariyaphalaṃ dhammasāro adhigamo 3-
assāti dhammasārādhigamo, adhigataphaloti attho. Khaye ratoti kilesakkhaye rato.
@Footnote: 1 Sī. salākagaṇanāya    2 Sī.,Ma. saṃbhijje    3 Sī. ariyaphaladhammasāro, so adhigamo



The Pali Atthakatha in Roman Character Volume 13 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=13&page=371&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8085&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8085&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]