ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 37.

Suṇāthāti dīpento evamāha. Jātu vedagūti ahaṃ ekaṃsena vedagū, vedasaṅkhātena
ñāṇena neyyesu gato, vedaṃ vā gato adhigato, paṇḍito asmīti 1- attho.
Sabbajjīti ekaṃsena sabbaṃ vaṭṭaṃ jinitvā abhibhavitvā ṭhitosmīti vadati. Apalikhataṃ
gaṇḍamūlanti akhataṃ 2- dukkhamūlaṃ. Palikhaṇinti palikhataṃ mayā, khaṇitvā ṭhitosmīti
dīpeti.
       Mātāpettikasambhavassāti mātito ca pitito ca nibbhatena mātāpettikena
sukkasoṇitena sambhūtassa. Odanakummāsūpacayassāti odanena ceva kummāsena ca
upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ
kāyo hutvā abhāvaṭṭhena aniccadhammo, duggandhavighātatthāya gandhavilepanena 3-
ucchādanadhammo, aṅgapaccaṅgābādhavinodanatthāya udakasambāhanena 4- parimaddanadhammo,
daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ
saṇṭhānasampādanatthaṃ añjanapīḷanādivasena parimaddanadhammo, evaṃ pariharitopi ca
bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho.
       Tattha mātāpettikasambhavaodanakummāsūpacayaparimaddanapadehi vuḍḍhi kathitā,
aniccabhedanaviddhaṃsanapadehi parihāni. Purimehi vā tīhi samudayo, pacchimehi
atthaṅgamoti. Evaṃ cātumahābhūtikassa kāyassa vuḍḍhiparihāninibbattibhedā dassitā.
Sesaṃ uttānatthamevāti.
                          Saḷavaggo pañcamo.
                          Dutiyo paṇṇāsako.
                          -------------
@Footnote: 1 cha.Ma. paṇḍitohamasmīti    2 cha.Ma. aparikhataṃ, ṭīkā. avakhataṃ
@3 cha.Ma. tanuvilepanena     4 cha.Ma. khuddakasambāhanena



The Pali Atthakatha in Roman Character Volume 13 Page 37. http://84000.org/tipitaka/read/attha_page.php?book=13&page=37&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=782&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=782&pagebreak=1#p37


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]