ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 369.

Mattaso nijjhānaṃ khamantīti pamāṇena ca olokanaṃ khamanti. Iminā
dhammānusārimaggaṭṭhapuggalaṃ dasseti. Agantā nirayanti maggaṭṭhapuggalo hi apāyato
parimuttoti vā parimuccissatīti vā vattuṃ na vaṭṭati. Parimuccatīti pana vattuṃ
vaṭṭati. Yasmā ca parimuccati, tasmā gantā nāma na hotīti "agantā"ti vutto, na
gacchatīti attho. Saddhāmattaṃ pemamattanti iminā saddhānusārimaggaṭṭhapuggalaṃ
dasseti. Mahāsālāti samīpe ṭhiteva cattāro mahāsārarukkhe dassento āha.
Maraṇakāle sikkhaṃ samādiyīti maraṇasamaye tīsu sikkhāsu paripūrikārī ahosīti
dasseti.
                     5. Dutiyasaraṇānisakkasuttavaṇṇanā
    [1021] Pañcame dukkhettanti visamakhettaṃ. Dubbhūminti 1- īsarabhūmiṃ 2-
loṇūpahataṃ. Khaṇḍānīti paribhinnāni. Pūtīnīti udakena temetvā pūtibhāvaṃ āpannāni.
Vātātapahatānīti vātātapena hatattā nirodhabhāvaṃ gatāni. Asārādānīti
anādinnasārāni agahitasārāni. Asukhasayitānīti na koṭṭhādīsu pakkhipitvā suṭṭhu
ṭhapitāni. Sukhasayitānīti ṭhapitaṭṭhānato 3- cattāro māse acalitāni.
                     6. Paṭhamaanāthapiṇḍikasuttavaṇṇanā
    [1022] Chaṭṭhe ṭhānaso vedanā paṭippassambheyyāti khaṇena vedanā
paṭippassambheyya. Micchāñāṇenāti micchāpaccavekkhaṇena. Micchāvimuttiyāti
aniyyānikavimuttiyā. Tasmā saddhañca sīlañcāti gāthā vuttatthā eva. Yatra hi
nāmāti yo nāma.
@Footnote: 1 cha.Ma. dubbhūmanti        2 Sī. asārabhūmi        3 Ma. vassikavuṭṭhānato



The Pali Atthakatha in Roman Character Volume 13 Page 369. http://84000.org/tipitaka/read/attha_page.php?book=13&page=369&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8046&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8046&pagebreak=1#p369


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]