ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 368.

Sambādhaviyūhanti 1- byūhā vuccanti avinibbiddharacchāyo, yā 2- paviṭṭhamaggeneva
nigacchanti, tā sambādhā byūhā 3- bahukā etthāti sambādhabyūhaṃ. Imināpi
nagarassa ghanavāsameva dīpeti. Bhantenapīti 4- ito cito ca paribbhamantena
uddhatacārinā. Dutiyaṃ uttānameva.
                        3. Godhasakkasuttavaṇṇanā
    [1019] Tatiye bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ
vā asamannāgataṃ vāti idaṃ so sakko tīhi vā dhammehi samannāgatassa puggassa
sotāpannabhāvaṃ, catūhi vā dhammehi samannāgatassa sotāpannabhāvaṃ bhagavāva
jānātīti adhippāyena āha.
    Kocideva dhammasamuppādo 5- uppajjeyyāti kiñcideva kāraṇaṃ uppajjeyya. 6-
Ekato assa bhagavā, ekato bhikkhusaṃghoti yasmiṃ kāraṇe uppanne bhagavā
bhikkhusaṃghena nānāladdhiko hutvā ekaṃ vādaṃ vadanto ekato assa, bhikkhusaṃghopi
ekaṃ vadanto ekatoti attho. Tenevāhanti yaṃ vādaṃ tumhe vadetha, tamevāhaṃ
gaṇehayyanti. Nanu ca ariyasāvakassa ratanattaye pasādanānattaṃ 7- natthi, atha
kasmā evamāhāti? bhagavato sabbaññutāya. Evañhissa hoti "bhikkhusaṃgho attano
asabbaññutāya ajānitvāpi katheyya, satthu pana aññāṇaṃ nāma natthī"ti. Tasmā
evamāha. Aññatra kalyāṇā aññatra kusalāti kalyāṇameva kusalameva vadāmi,
na kalyāṇakusalavimuttanti. Apicassa anavajjanadoso esoti.
                     4. Paṭhamasaraṇānisakkasuttavaṇṇanā
    [1020] Catutthe idha mahānāma ekacco puggaloti idaṃ na kevalaṃ
saraṇāni eva 8- apāyato mutto, imepi puggalā muttāti dassetuṃ āraddhaṃ.
@Footnote: 1 cha.Ma. sambādhabyūhanti    2 Sī.,ka. yāsu      3 Sī. sambādhabyūhā
@4 Sī.,ka. vibbhantenāti, cha.Ma. bhantenāti       5 Ma. dhammo samuppādo
@6 Ma. uppannaṃ uppajjeyya    7 Sī.,ka. pasādaññathattaṃ   8 Sī.,ka. sarakānieva



The Pali Atthakatha in Roman Character Volume 13 Page 368. http://84000.org/tipitaka/read/attha_page.php?book=13&page=368&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8022&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8022&pagebreak=1#p368


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]