ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 362.

Puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana
bhavatanukavasena kathitan"ti taṃ aṭṭhakathāyaṃ "sotāpannassa satta bhave ṭhapetvā
aṭṭhame bhave bhavatanukaṃ natthi, sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu
bhavatanukaṃ natthi, anāgāmissa rūpārūpabhavaṃ ṭhapetvā kāmabhave bhavatanukaṃ natthi,
khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī"ti vuttattā paṭikkhittaṃ hoti.
    Imaṃ lokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayaṃ hettha adhippāyo:-
sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattetvā arahattaṃ
sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussasokaṃ āgantvā
sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattetvā arahattaṃ
sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā
sacchikarotīti.
    Vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu
avinipātasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti
uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti
sambodhiparāyaṇo. Vihesāvesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ
olokentassa kāyakilamathova esa ānanda tathāgatassāti dīpeti. Cittavihesā
pana buddhānaṃ natthi.
    Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato.
Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavaseneva 1- vuttaṃ. Nirayādayo
hi vaḍḍhisaṅkhātato ayato apetattā apāyo, dukkhassa gati paṭisaraṇanti duggati,
dukkaṭakārino ettha vivasā nipatantīti vinipāto. Navamaṃ uttānameva.
@Footnote: 1 cha.Ma. vevacanavasena



The Pali Atthakatha in Roman Character Volume 13 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=13&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7891&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7891&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]