ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 361.

                      7. Veḷudvāreyyasuttavaṇṇanā
    [1003] Sattame veḷudvāranti gāmadvāre paveṇiāgatassa veḷugacchassa
atthitāya evaṃladdhanāmo gāmo. Attupanāyikanti attani upanetabbaṃ. Samphabhāsenāti
amantabhāsena. Samphappalāpabhāsenāti samphappalāpasambhāsena, niratthakena
aññāṇavacanenāti attho.
                   8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā
    [1004-5] Aṭṭhame ñātiketi ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ
dve gāmā, tesu 1- ekasmiṃ gāmake. Giñjakāvasatheti iṭṭhakāmaye
āvasathe. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti
attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni.
Tattha kāmacchando byāpādoti imāni dve samāpattiyā vā avikkhambhitāni
maggena vā asamucchinnāni nibbattivasena uddhaṃbhāgaṃ 2- rūpabhavaṃ arūpabhavaṃ vā
gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā
puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammoti
paṭisandhivasena anāgamanasabhāvo.
    Rāgadosamohānaṃ tanuttāti ettha kadāci 3- uppattiyā ca pariyuṭṭhānamandatāya
cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya
abhiṇhaṃ rāgādayo na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā
ca na puthujjanānaṃ viya bahalabahalā uppajjanti, makkhikapattaṃ viya tanukā
uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha "yasmā sakadāgāmissa
@Footnote: 1 Ma. ñātiketi laddhanāmake        2 Ma. laddhabhāvaṃ    3 ka. ekadāpi



The Pali Atthakatha in Roman Character Volume 13 Page 361. http://84000.org/tipitaka/read/attha_page.php?book=13&page=361&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7870&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7870&pagebreak=1#p361


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]