ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 357.

Akhaṇḍehītiādi sadisavasena vuttaṃ. Mukhavaṭṭiyamhi chinnekadesā pāṭikhaṇḍāti vuccati,
majjhe bhinnā chiddāti, ekasmiṃ padese visabhāgavaṇṇā gāvī sabalāti,
nānābinducittā 1- kammāsāti, evameva paṭipāṭiyā ādimhi vā ante vā bhinnaṃ
sīlaṃ khaṇḍaṃ nāma. Majjhe bhinnaṃ chiddaṃ, yattha katthaci dvinnaṃ vā tiṇṇaṃ vā
paṭipāṭiyā bhinnattā sabalaṃ, ekantaraṃ bhinnaṃ kammāsaṃ. Tesaṃ dosānaṃ abhāvena
akhaṇḍāditā veditabbā. Bhujissehīti bhujissabhāvakārehi. Viññūpasatthehīti 2-
buddhādīhi viññūhi pasaṃsitehi. Aparāmaṭṭhehīti "idaṃ nāma tayā kataṃ, idaṃ
vitikkantan"ti evaṃ parāmasituṃ asakkuṇeyyehi. Samādhisaṃvattanikehīti
appanāsamādhiṃ upacārasamādhiṃ vā saṃvattetuṃ samatthehi.
                      2. Brahmacariyogadhasuttavaṇṇanā
    [998] Dutiye yesaṃ saddhāti padena buddhe pasādo gahito. Sīlanti
padena ariyakantāni sīlāni gahitāni. Pasādoti padena saṃghe pasādo gahito.
Dhammadassananti padena dhamme pasādo gahitoti evaṃ cattāri sotāpattiyaṅgāni
vuttāni. Kāle paccentīti kālena pāpuṇanti. Brahmacariyogadhaṃ sukhanti brahmacariya
ogāhitvā ṭhitaṃ uparimaggattayasampayuttaṃ sukhaṃ. Yo panesa gāthāya āgato pasādo,
soppasādo katara hoti. Tipiṭakacūḷābhayatthero tāva "maggapasādo"ti āha,
tipiṭakacūḷanāgatthero "āgatamaggassa paccavekkhaṇappasādo"ti. Ubhopi therā paṇḍitā
bahussutā, ubhinnaṃ subhāsitaṃ. Missakappasādo esoti.
                      3. Dīghāvuupāsakasuttavaṇṇanā
    [999] Tatiye tasmāti yasmā catūsu sotāpattiyaṅgesu sandissasi, tasmā.
Vijjābhāgiyeti vijjākoṭṭhāsike. Sabbasaṅkhāresūti sabbesu tebhūmakasaṅkhāresu.
Evamassa upari tiṇṇaṃ maggānaṃ vipassanā kathitā. Vighātanti dukkhaṃ.
@Footnote: 1 Ma. nānābhinnacittā             2 ka. viññūpasaṭṭhehīti



The Pali Atthakatha in Roman Character Volume 13 Page 357. http://84000.org/tipitaka/read/attha_page.php?book=13&page=357&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7779&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7779&pagebreak=1#p357


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]