ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 354.

Rathena vā paṃsupuñjassa upahananaṃ viya kāyānupassanādīhi pāpakānaṃ akusalānaṃ
dhammānaṃ upaghāto veditabboti.
                        Ekadhammavaggo paṭhamo.
                         --------------
                            2. Dutiyavagga
                     1-2. Icchānaṅgalasuttādivaṇṇanā
    [987-988] Dutiyavaggassa paṭhame evaṃ byākareyyāthāti kasmā attano
vihārasamāpattiṃ ācikkhati? upārambhamocanatthaṃ. Sace hi te "na jānāmā"ti
vadeyyuṃ, atha nesaṃ titthiyā "tumhe `asukasamāpattiyā nāma no satthā temāsaṃ
vihāsī'tipi na jānātha, atha kasmā naṃ upaṭṭhahantā viharathā"ti upārambhaṃ
āropeyyuṃ, tato mocanatthaṃ evamāha.
    Atha kasmā yathā aññattha "satova assasati, dīghaṃ vā assasanto"ti 1-
evavākāro vutto, evaṃ idha na vuttoti? ekantasantattā. Aññesañhi
assāso vā pākaṭo hoti passāso vā, bhagavato ubhayaṃ cetaṃ 2- pākaṭameva
niccaṃ upaṭṭhitassatitāyāti ekantasantatā na vutto. Atha "sikkhāmī"ti avatvā
kasmā "assasāmī"ti ettakameva vuttanti? sikkhitabbābhāvā. Satta hi sekhā
sikkhitabbabhāvā sekhā nāma, khīṇāsavā asikkhitabbābhāvā  asekhā nāma,
tathāgatā asikkhitabbā asekhā nāma natthi tesaṃ sikkhitabbakiccanti
sikkhitabbābhāvā na vuttaṃ. Dutiyaṃ uttānameva.
@Footnote: 1 dī.mahā. 10/374/248, Ma.mū. 12/107/77, saṃ.mahā. 19/977/269  2 cha.Ma. ubhayampetaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 354. http://84000.org/tipitaka/read/attha_page.php?book=13&page=354&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7712&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7712&pagebreak=1#p354


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]