ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 343.

                         10. Ānāpānasaṃyutta
                          1. Ekadhammavagga
                        1. Ekadhammasuttavaṇṇanā
    [977] Ānāpānasaṃyuttassa paṭhame ekadhammoti eko dhammo. Sesamettha
yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena visuddhimagge 1-
ānāpānassatikammaṭṭhānaniddese vuttameva.
                         6. Ariṭṭhasuttavaṇṇanā
    [982] Chaṭṭhe bhāvetha noti bhāvetha nu. Kāmacchandoti pañcakāmaguṇikarāgo.
Ajjhattabahiddhā ca 2- me dhammesūti ajjhattikabāhiresu dvādasasu āyatanadhammesu.
Paṭighasaññā suppaṭivinītāti paṭighasampayuttā saññā suṭṭhu paṭivinītā, samucchinnāti
attho. Iminā attano anāgāmimaggaṃ katheti. Idāni arahattamaggassa vipassanaṃ
dassento so satova assasissāmītiādimāha.
                       7. Mahākappinasuttavaṇṇanā
    [983] Sattame iñjitattaṃ vā phanditattaṃ vāti ubhayenapi calanameva kathitaṃ.
                        8. Padīpopamasuttavaṇṇanā
    [984] Aṭṭhame neva kāyopi kilamati na cakkhūnīti aññesu hi kammaṭṭhānesu
kammaṃ karontassa kāyopi kilamati, cakkhūnipi vihaññanti. Dhātukammaṭṭhānasmiṃ
hi kammaṃ karontassa kāyo kilamati, yante pakkhipitvā pīḷanākārappatto viya
@Footnote: 1 visuddhi. 2/52 (syā)         2 cha.Ma. ajjhattaṃ bahiddhā ca



The Pali Atthakatha in Roman Character Volume 13 Page 343. http://84000.org/tipitaka/read/attha_page.php?book=13&page=343&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7471&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7471&pagebreak=1#p343


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]