ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 341.

                          8. Anuruddhasaṃyutta
                           1. Rahogatavagga
                     1-2. Paṭhamarahogatasuttādivaṇṇanā
    [899-900] Anuruddhasaṃyuttassa paṭhame āraddhāti paripuṇṇā. Saṅkhepato
panettha chattiṃsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā, dutiye dvādasasu
ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.
                         3. Sutanusuttavaṇṇanā
    [901] Tatiye mahābhiññattanti 1- chaabhiññābhāvaṃ. Hīnaṃ dhammantiādīsu
imāya pāḷiyā attho veditabbo:-
            "katame dhammā hīnā, dvādasa akusalacittuppādā, ime
          dhammā hīnā. Katame dhammā majjhimā, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu
          vipāko, tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ, ime dhammā
          majjhimā. Katame dhammā paṇītā, cattāro maggā apariyāpannā,
          cattāri ca sāmaññaphalāni nibbānañca, ime dhammā paṇītā"ti. 2-
                     4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā
    [902-905] Catutthe kaṇḍakīvaneti mahākaramandavane. Chaṭṭhe sahassaṃ
lokanti iminā therassa satatavihāro dassito. Thero hi pātova mukhaṃ dhovitvā
atītānāgate kappasahassaṃ anussarati. Paccuppanne pana dasacakkavāḷasahassaṃ
ekāvajjanassa āpāthaṃ āgacchati. Sattamaṃ uttānameva.
@Footnote: 1 cha.Ma. mahābhiññatanti            2 abhi.saṅ. 34/1423-25/314



The Pali Atthakatha in Roman Character Volume 13 Page 341. http://84000.org/tipitaka/read/attha_page.php?book=13&page=341&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7432&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7432&pagebreak=1#p341


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]