8. Anuruddhasaṃyutta
1. Rahogatavagga
1-2. Paṭhamarahogatasuttādivaṇṇanā
[899-900] Anuruddhasaṃyuttassa paṭhame āraddhāti paripuṇṇā. Saṅkhepato
panettha chattiṃsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā, dutiye dvādasasu
ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.
3. Sutanusuttavaṇṇanā
[901] Tatiye mahābhiññattanti 1- chaabhiññābhāvaṃ. Hīnaṃ dhammantiādīsu
imāya pāḷiyā attho veditabbo:-
"katame dhammā hīnā, dvādasa akusalacittuppādā, ime
dhammā hīnā. Katame dhammā majjhimā, tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu
vipāko, tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ, ime dhammā
majjhimā. Katame dhammā paṇītā, cattāro maggā apariyāpannā,
cattāri ca sāmaññaphalāni nibbānañca, ime dhammā paṇītā"ti. 2-
4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā
[902-905] Catutthe kaṇḍakīvaneti mahākaramandavane. Chaṭṭhe sahassaṃ
lokanti iminā therassa satatavihāro dassito. Thero hi pātova mukhaṃ dhovitvā
atītānāgate kappasahassaṃ anussarati. Paccuppanne pana dasacakkavāḷasahassaṃ
ekāvajjanassa āpāthaṃ āgacchati. Sattamaṃ uttānameva.
@Footnote: 1 cha.Ma. mahābhiññatanti 2 abhi.saṅ. 34/1423-25/314
The Pali Atthakatha in Roman Character Volume 13 Page 341.
http://www.84000.org/tipitaka/read/attha_page.php?book=13&page=341&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://www.84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7432&pagebreak=1
http://www.84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7432&pagebreak=1#p341