ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 339.

Vīriyādīsupi eseva nayo. Imasmiṃ sutte channaṃ abhiññānaṃ pādakiddhi
kathitāti. 1-
                       Pāsādakampanavaggo dutiyo.
                         --------------
                           3. Ayoguḷavagga
                        2. Ayoguḷasuttavaṇṇanā
    [834] Tatiyavaggassa dutiye iminā cātumahābhūtikenāti iminā catumahābhūtamayena
evaṃ bhārikena garukena samānenāpi. Omātīti pahoti 2- sakkoti, idaṃ
tepiṭake buddhavacane asambhinnapadaṃ. Kāyampi citte samādahatīti 3- kāyaṃ gahetvā
citte āropeti, cittasannissitaṃ karoti, cittagatiyā peseti. Cittaṃ nāma
mahaggatacittaṃ, cittagatigamanaṃ lahukaṃ hoti. Cittampi kāye samādahatīti 3- cittaṃ
gahetvā kāye āropeti, kāyasannissitaṃ karoti, kāyagatiyā peseti, kāyo nāma
karajakāyo, kāyagatigamanaṃ 4- dandhaṃ hoti. Sukhasaññañca lahusaññañcāti abhiññā
cittasahajātasaññā. Sā hi santasukhasamannāgatattā sukhasaññā nāma hoti.
Kilesadandhāyitattassa ca abhāvā lahusaññā nāma.
    Ayoguḷo divasaṃ santatto 5- lahutaro ceva hotīti so hi dvīhi tīhi janehi
ukkhipitvā kammāruddhane ukkhittopi 6- divasaṃ pacamāno vivarānupaviṭṭhena 7-
tejena ceva vāyena ca vāyosahagato ca usmāsahagato ca tejosahagato ca hutvā
evaṃ lahuko hoti, yathā naṃ kammāro mahāsaṇḍāsena gahetvā ekato
samparivatteti 8- ukkhipati bahi nīharati. Evaṃ pana mudu ca hoti kammaniyo ca, yathā naṃ
@Footnote: 1 cha.Ma. kathitā      2 ka. abhijānātīti ussahati pahoti     3 cha.Ma. samodahatīti
@4 Ma. karajakāyagatigamanaṃ     5 Sī. divasasantatto           6 cha.Ma. pakkhittopi
@7 ka. cirānuppacittena     8 cha.Ma. ekato parivatteti



The Pali Atthakatha in Roman Character Volume 13 Page 339. http://84000.org/tipitaka/read/attha_page.php?book=13&page=339&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7398&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7398&pagebreak=1#p339


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]