ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 336.

                      9. Iddhādidesanāsuttavaṇṇanā
    [831] Navame yo 1- bhikkhave maggoti abhiññāpādakaṃ catutthajjhānaṃ adhippetaṃ.
                        10. Vibhaṅgasuttavaṇṇanā
    [832] Dasame kosajjasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ
manasikaronto nisīdati, athassa citte līnākāro okkamati, so "līnākāro me
okkanto"ti ñatvā apāyabhayena cittaṃ tajjetvā puna chandaṃ uppādetvā
kammaṭṭhānaṃ manasi karoti. Athassa puna līnākāro okkamati, so puna apāyabhayena
cittaṃ tajjetvā 2- chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa
kosajjena vokiṇṇattā chando kosajjasahagato nāma hoti. Kosajjasampayuttoti
tasseva vevacanaṃ.
    Uddhaccasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto
nisīdati, athassa cittaṃ uddhacce patati, so buddhadhammasaṃghaguṇe āvajjetvā cittaṃ
hāsetvā tosetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi
karoti. Athassa puna cittaṃ uddhacce patati, so puna buddhadhammasaṃghaguṇe
āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā chandaṃ uppādetvā
kammaṭṭhānaṃ manasi karotīti evamassa uddhaccena  vokiṇṇattā chando
uddhaccasahagato nāma hoti.
    Thinamiddhasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto
nisīdati, athassa thinamiddhaṃ 3- uppajjati, so "uppannaṃ me thinamiddhan"ti ñatvā
udakena mukhaṃ puñchitvā kaṇṇe ākaḍḍhitvā paguṇaṃ dhammaṃ sajjhāyitvā divā
gahitaṃ vā ālokasaññaṃ manasikaritvā thinamiddhaṃ vinodetvā puna chandaṃ uppādetvā
@Footnote: 1 cha.Ma. yo so    2 cha.Ma. tajjetvā, āvajjetvā    3 ka. niddā



The Pali Atthakatha in Roman Character Volume 13 Page 336. http://84000.org/tipitaka/read/attha_page.php?book=13&page=336&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7332&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7332&pagebreak=1#p336


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]