ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 327.

                          7. Iddhipādasaṃyutta
                           1. Cāpālavagga
                         1. Apārasuttavaṇṇanā
    [813] Iddhipādasaṃyuttassa paṭhame chandaṃ nissāya pavatto samādhi
chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhāRā. Samannāgatanti tehi dhammehi
upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo.
Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge 1- āgatova. Visuddhimagge 2-
panassa attho dīpito. Tathā maggabojjhaṅgasatipaṭṭhānasaṃyuttesu ceva idha ca
ekaparicchedova.
                       5. Iddhipadesasuttavaṇṇanā
    [817] Pañcame iddhipadesanti tayo ca magge tīṇi ca phalāni.
                         6. Samattasuttavaṇṇanā
    [818] Chaṭṭhe samattaṃ iddhinti arahattaphalameva ādito paṭṭhāya pana
navasupi suttesu vivaṭṭapādakā eva iddhipādā kathitā.
                        10. Cetiyasuttavaṇṇanā
    [822] Dasame nisīdananti cammakkhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyanti
udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti
vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti
@Footnote: 1 abhi.vi. 35/431 ādi/260            2 visuddhi. 2/206 (syā)



The Pali Atthakatha in Roman Character Volume 13 Page 327. http://84000.org/tipitaka/read/attha_page.php?book=13&page=327&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7139&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7139&pagebreak=1#p327


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]