ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 325.

                         3. Sekhasuttavaṇṇanā
    [523] Tatiye na heva kho kāyena phusitvā viharatīti na nāmakāyena
phusitvā paṭilabhitvā viharati, phussituṃ paṭilabhituṃ na sakkoti. Paññāya ca ativijjha
passatīti paccavekkhaṇapaññāya pana "upari arahattaphalindriyaṃ nāma atthī"ti
pajānāti. Asekhabhūmiyaṃ phusitvā viharatīti paṭilabhitvā viharati. Paññāyāti
paccavekkhaṇapaññāya "arahattaphalindriyaṃ nāma atthī"ti pajānāti. Na kuhiñci
kismiñcīti dvepi aññamaññavevacanāneva, kismiñci bhave na uppajjissantīti
attho. Imasmiṃ sutte pañcindriyāni lokuttarāni, cha lokikāni vaṭṭanissitāneva
kathitāni.
                        4-5. Padasuttādivaṇṇanā
    [524-525] Catutthe yāni kānici padāni bodhāya saṃvattantīti yāni
kānici dhammapadāni yekeci dhammakoṭṭhāsā bujjhanatthāya saṃvattanti. Pañcamaṃ
uttānameva.
                      6-7. Patiṭṭhitasuttādivaṇṇanā
    [526-527] Chaṭṭhe cittaṃ rakkhati āsavesu ca sāsavesu ca dhammesūti
tebhūmakadhamme ārabbha āsavuppattiṃ vārento āsavesu ca sāsavesu ca dhammesu
cittaṃ rakkhati nāma. Sattamaṃ uttānameva.
                        8. Sūkarakhatasuttavaṇṇanā
    [528] Aṭṭhame sūkarakhatāyanti sūkarakhataleṇe. Kassapabuddhakāle kira taṃ
leṇaṃ ekasmiṃ buddhantare paṭhaviyā vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ
eko sūkaro tassa chadanapariyantasamīpe paṃsuṃ khani. Deve vuṭṭhe paṃsu dhotā,
chadanapariyanto pākaṭo ahosi. Eko vanacarako disvā "pubbe sīlavantehi
paribhuttaṭṭhānena bhavitabbaṃ, paṭijaggissāmi nan"ti samantato paṃsuṃ apanetvā



The Pali Atthakatha in Roman Character Volume 13 Page 325. http://84000.org/tipitaka/read/attha_page.php?book=13&page=325&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7093&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7093&pagebreak=1#p325


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]