ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 323.

Nibbānaṃ anupaviṭṭhaṃ. Brahmacariyanti maggabrahmacariyaṃ. Nibbānaparāyananti nibbānaṃ
paraṃ ayanaṃ assa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ
avasānaṃ assāti nibbānapariyosānaṃ.
    Mūlajātā patiṭṭhitāti maggenāgatasaddhā vuccati. Imamhi ce bhikkhave
samayeti kiṃ sandhāyāha? jhānaanāgāmitaṃ. Tasmiṃ hi samaye brāhmaṇassa paṭhamamaggena
pañca akusalacittāni pahīnāni, paṭhamajjhānena pañca nīvaraṇānīti
parinibbāyeyya. Sace panassa puttadāraṃ anusāsantassa kammante vicārentassa
jhānaṃ nassati, naṭṭhe jhāne gati anibaddhā hoti, anaṭṭhe pana nibaddhāti
imaṃ jhānaanāgāmitaṃ sandhāyevamāha.
                        3. Sāketasuttavaṇṇanā
    [513] Tatiye añjanavaneti añjanavaṇṇapupphānaṃ rukkhānaṃ ropitavane. Yaṃ bhikkhave
saddhindriyaṃ, taṃ saddhābalanti taṃ hi adhimokkhalakkhaṇe indaṭṭhena saddhindriyaṃ,
asaddhindriye 1- akampanena saddhābalaṃ. Itaresaṃ paggahaupaṭṭhānaavikkhepapajānana-
lakkhaṇesu indaṭṭhena indriyabhāvo, kosajjamuṭṭhasaccavikkhepāvijjāsu akampanena
balabhāvo veditabbo. Evameva khoti tassā nadiyā ekasotaṃ viya saddhāvīriyasati-
samādhipaññāvasena etesaṃ ninnānākāraṇaṃ veditabbaṃ, dve sotāni viya
indaṭṭhaakampanaṭṭhehi indriyabalavasena nānākaraṇaṃ veditabbaṃ.
                       4. Pubbakoṭṭhakasuttavaṇṇanā
    [514] Catutthe amatogadhanti amatabbhantaraṃ. Amataparāyananti amatanibbattikaṃ.
Amatapariyosānanti amataniṭṭhaṃ. Sādhu sādhūti therassa byākaraṇaṃ pasaṃsanto
sādhukāraṃ deti.
@Footnote: 1 cha.Ma. assaddhiye



The Pali Atthakatha in Roman Character Volume 13 Page 323. http://84000.org/tipitaka/read/attha_page.php?book=13&page=323&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7050&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7050&pagebreak=1#p323


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]