ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 321.

    Sithilāni ca gattānīti aññesaṃ mukhe maṃsakūṭantareti tesu tesu ṭhānesu
valiyo santiṭṭhanti, satthu paretaṃ natthi, thero ca dvinnaṃ aṃsakūṭānaṃ antare
valiyāvaṭṭakaṃ disvā evamāha. Sabbāni valiyajātānīti idampi attano
pākaṭavasenevāha, satthu pana aññesaṃ viya valiyo nāma natthi. Purato pabbhāro ca
kāyoti satthā brahmujugatto, devanagare samussitasuvaṇṇatoraṇaṃ viyassa kāyo
ujukameva uggato. Mahallakakāle pana kāyo purato vaṅko hoti, svāyaṃ aññesaṃ
apākaṭo, santikāva carattā pana therasseva pākaṭo, tasmā evamāha. Dissati
ca indriyānaṃ aññathattanti indriyāni nāma na cakkhuviññeyyāni. Yato pana
pakatiyā parisuddho chavivaṇṇo, idāni na tathā parisuddho, aṃsakūṭantare vali
paññāyati, brahmujukāyo purato vaṅko, imināva kāraṇena cakkhādīnaṃ ca indriyānaṃ
aññathattena bhavitabbanti nayaggāhato evamāha. Dhī taṃ jammijare atthūti lāmake
jare dhī taṃ tuyhaṃ hotu, dhikkāro taṃ phusati. Bimbanti attabhāvo.
                     2. Uṇṇābhabrāhmaṇasuttavaṇṇanā
    [512] Dutiye gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti
cakkhusotassa, sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na paccanubhoti. Sace
hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya:- iṅgha tvaṃ
tāva naṃ vavatthapehi vibhāvehi 1- "kinnāmetaṃ ārammaṇan"ti. 2- Cakkhuviññāṇaṃ vināpi
mukhena attano dhammatāya evaṃ vadeyya "are andhabāla vassasatampi vassasahassampi
vassasatasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi,
taṃ āhara, cakkhuppasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi yadi vā nīlaṃ
yadi vā pitakaṃ. Na hi eso aññassa visayo, mayhameveso visayo"ti. Sesadvāresupi
eseva nayo. Evametāni aññamaññassa gocaravisayaṃ na paccanubhonti nāma.
@Footnote: 1 Ma. vibhāvehīti        2 Ma. kinnāmataṃ ārammaṇanti.  rūpārammaṇaṃ nāmetanti



The Pali Atthakatha in Roman Character Volume 13 Page 321. http://84000.org/tipitaka/read/attha_page.php?book=13&page=321&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7006&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7006&pagebreak=1#p321


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]