ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 319.

Dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayehi
kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāveneva uppajjati.
Yattha pana uppajjati, tattha vitakkavicārābhāve, appahīnā eva ca dutiyajjhānupacāre
vitakkavicārāti tatthassa siyā uppatti. Na tveva dutiyajjhāne, pahīnapaccayattā.
Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa
siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhānehi sukhassa paccayabhūtā pīti
sabbaso niruddhā. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa
āsannattā appanāpattāya upekkhāya abhāvena sammā anatikkantattā ca siyā
uppatti, na tveva catutthajjhāne. Tasmā "ettha cuppannaṃ dukkhindriyaṃ
aparisesaṃ nirujjhatī"ti tattha tattha aparisesaggahaṇaṃ kataṃ.
    Yaṃ panettha tathattāya cittaṃ upasaṃharatīti vuttaṃ, tattha alābhī samāno
uppādanatthāya cittaṃ upasaṃharati, lābhī samāno samāpajjanatthāyāti evamattho
veditabbo. Imesu dvīsupi suttesu sammasanavāro ca kathitoti.
                        Sukhindriyavaggo catuttho.
                           -----------
                            5. Jarāvagga
                        1. Jarādhammasuttavaṇṇanā
    [511] Pañcamavaggassa paṭhame pacchātapeti pāsādacchāyāya puratthimadisaṃ
paṭicchannattā pāsādassa pacchimadisābhāge ātapo hoti, tasmiṃ ṭhāne paññattavara-
buddhāsane nisinnoti attho. Piṭṭhiṃ otāpayamānoti yasmā sammāsambuddhassapi



The Pali Atthakatha in Roman Character Volume 13 Page 319. http://84000.org/tipitaka/read/attha_page.php?book=13&page=319&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6964&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6964&pagebreak=1#p319


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]