ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 310.

    Dhammānusārissa pana maggo tikkho hoti, sūraṃ ñāṇaṃ vahati, asaṅkhārena
appayogena kilese chindati kadalikkhandhaṃ viya tikhiṇā asidhāRā. Saddhānusārissa
na tassa viya maggo tikkho hoti, na sūraṃ ñāṇaṃ vahati, sasaṅkhārena appayogena
kilese chindati kadalikkhandhaṃ viya atikhiṇā asidhāRā. Kilesakkhaye pana tesaṃ
nānattaṃ natthi. Avasesā ca kilesā khīyanti.
                       3. Dutiyasaṅkhittasuttavaṇṇanā
    [483] Tatiye tatoti phalavasena missakaṃ veditabbaṃ. Samattāni hi
paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, arahattaphalena
samannāgato puggalo arahā nāma hoti. Arahattaphalato mudutarāni
anāgāmiphalindriyāni nāma honti, tato mudutarāni sakadāgāmiphalindriyāni, tato
mudutarāni sotāpattiphalindriyāni, sotāpattiphalena samannāgato puggalo sotāpanno
nāma hoti. Indriyavemattatā phalavemattatā hotīti indriyanānattena phalanānattaṃ,
phalanānattena puggalanānattanti.
                       4. Tatiyasaṅkhittasuttavaṇṇanā
    [484] Catutthe paripūraṃ paripūrakārī ārādhetīti paripūraṃ arahattamaggaṃ
karonto arahattaphalaṃ ārādheti. Padesaṃ padesakārīti avasese tayo padesamagge
karonto padesaṃ phalattayamaggameva ārādheti. Iti imesu catūsupi suttesu
missakāneva indriyāni kathitāni
                     5-7. Paṭhamavitthārasuttādivaṇṇanā
    [485-487] Pañcame tato mudutarehīti vipassanāvasena missakaṃ
veditabbaṃ. Paripuṇṇāni hi pañcindriyāni arahattamaggassa vipassanindriyāni



The Pali Atthakatha in Roman Character Volume 13 Page 310. http://84000.org/tipitaka/read/attha_page.php?book=13&page=310&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6771&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6771&pagebreak=1#p310


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]