ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 31.

Ceteti, saññā sañjānātīti attho. Phuṭṭhoti vā phassasamaṅgī puggalo, phassena
phuṭṭhārammaṇameva vedanādīhi vedeti ceteti sañjānātīpi vuttaṃ hoti. Iti
imasmiṃ sutte samatiṃsa khandhā kathitā honti, kathaṃ? cakkhudvāre tāva vatthu ceva 1-
ārammaṇañca rūpakkhandho, phuṭṭho vedetīti vedanākkhandho, cetetīti saṅkhārakkhandho,
sañjānātīti saññākkhandho, vijānātīti viññāṇakkhandhoti. Sesadvāresupi
eseva nayo. Manodvārepi hi vatthurūpaṃ ekantato rūpakkhandho, rūpena
ārammaṇe sati ārammaṇampi rūpakkhandhoti. Cha pañcakā tiṃsa honti. Saṅkhepena
panete chasupi dvāresu pañceva khandhāti sapaccaye pañcakkhandhe aniccāti
vitthāretvā vuccamāne bujjhanakānaṃ ajjhāsayena idaṃ suttaṃ desitanti.
                         Channavaggo catuttho.
                           -----------
                          10. 5. Saḷavagga
                       1. Adantaaguttasuttavaṇṇanā
      [94] Saḷavaggassa paṭhame adantāti adamitā. Aguttāti agopitā.
Arakkhitāti na rakkhitā. Asaṃvutāti apihitā. Dukkhādhivāhā hontīti nerayikādibhedaṃ
adhikadukkhaṃ āvahanakā honti. Sukhādhivāhā hontīti jhānamaggaphalappabhedaṃ adhikasukhaṃ
āvahanakā honti. Adhivāhanakā honti. Adhivāhātipi pāṭho. Eseva attho.
      Saḷevāti cha eva. Asaṃvuto. Yattha dukkhaṃ nigacchatīti yesu āyatanesu
saṃvaraṇavirahito dukkhaṃ pāpuṇāti. Tesañca ye saṃvaraṇaṃ avedisunati ye tesaṃ
āyatanānaṃ saṃvaraṃ vindiṃsu paṭilabhiṃsu. Viharantānavassutāti viharanti anavassutā
atintā.
@Footnote: 1 Ma. cakkhuñceva



The Pali Atthakatha in Roman Character Volume 13 Page 31. http://84000.org/tipitaka/read/attha_page.php?book=13&page=31&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=655&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=655&pagebreak=1#p31


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]