ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 308.

Tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare
cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā
pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni
hontīti.
                     9-10. Paṭhamavibhaṅgasuttādivaṇṇanā
    [479-480] Navame satinepakkenāti ettha nipakkassa bhāvo nepakkaṃ,
paññāyetaṃ nāmaṃ. Kasmā pana satibhājane paññā vuttāti? satiyā balavabhāvadassanatthaṃ.
Balavasati hi idha adhippetā. Sā ca paññāsampayuttāva balavatī hoti,
na vippayuttāti paññāsampayuttasatiṃ dassento evamāha. Cirakatanti ciraṃ kālaṃ
kataṃ dānaṃ vā sīlaṃ vā uposathakammaṃ vā. Cirabhāsitanti "asukasmiṃ ṭhāne asukaṃ
nāma bhāsitan"ti evaṃ cirakāle bhāsitaṃ. Vossaggārammaṇaṃ karitvāti
nibbānārammaṇaṃ katvā. Udayatthagāminiyāti udayañca atthañca gacchantiyā,
udayabbayapariggahikāyāti attho. Imasmiṃ sutte saddhāsatipaññindriyāni
pubbabhāgāni, vīriyindriyamissakaṃ, samādhindriyaṃ nibbattitalokuttarameva kathitaṃ.
Dasamepi ayameva dhammaparicchedoti.
                        Suddhikavaggo 1- paṭhamo.
                          ------------
                           2. Mudutaravagga
                        1. Paṭilābhasuttavaṇṇanā
    [481] Dutiyavaggassa paṭhame sammappadhāne ārabbhāti sammappadhāne
paṭicca, sammappadhāne bhāventoti attho. Satindriyepi eseva nayo.
@Footnote: 1 ka. saddhindariyavaggo



The Pali Atthakatha in Roman Character Volume 13 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=13&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6728&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6728&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]