ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 305.

Nāma chadvārarakkhaṇamattameva, ājīvapārisuddhidhammeneva samena paccayuppattimattakaṃ,
paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ.
Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya
puriso hatthapāde, sesāni rakkhissatīti na vattabbo. Yassa pana so arogo,
ayaṃ acchinnasīso viya puriso jīvitaṃ, sesāni puna pākatikāni katvā rakkhitumpi
sakkotī"ti. Tasmā pātimokkhasaṃvarova sīlaṃ, tena pātimokkhasaṃvarena saṃvutoti
pātimokkhasaṃvarena saṃvuto, upagato 1- samannāgatoti attho.
    Ācāragocarasampannoti ācārena ca gocarena ca sampanno. Anumattesūti
appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadasSī. Samādāyāti sammā
ādiyitvā. Sikkhassu sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā
sikkhā, yaṃ yaṃ pana kiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā
vācasikaṃ vā, taṃ taṃ sabbaṃ sammādāya sikkhassūti ayamettha saṅkhepattho. Vitthāro pana
visuddhimagge 2- vutto. Iti imasmiṃ sutte pātimokkhasaṃvarasīlameva kathitaṃ.
                        7. Duccaritasuttavaṇṇanā
    [413] Sattame kāyasucaritavacīsucaritāni pātimokkhasaṃvarasīlaṃ, manosucaritaṃ
itarāni tīṇi sīlānīti catupārisuddhisīlaṃ kathitaṃ hoti. Iminā nayena pañcasattanavadasasu
kusalakammapathesu pacchimāpi tayo sīlaṃ hotīti veditabbā. Sesaṃ uttānamevāti.
Chaṭṭhasattamesu heṭṭhā vuttanayeneva attho veditabbo.
                         Amatavaggo pañcamo.
                     Satipaṭṭhānasaṃyuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. upeto               2 visuddhi. 1/24 (syā)



The Pali Atthakatha in Roman Character Volume 13 Page 305. http://84000.org/tipitaka/read/attha_page.php?book=13&page=305&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6665&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6665&pagebreak=1#p305


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]