ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 304.

                        4. Ananussutavaggavaṇṇanā
    [401-406] Catutthavaggassa pañcame viditā vedanāti yā vedanā
sammasitvā arahattaṃ patto, tāvassa viditā uppajjanti, viditā upaṭṭhahanti,
vidatā abbhatthaṃ gacchanti nāma. Yā ca pana pariggahitesu vatthārammaṇesu pavattā
vedanāpi, viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti
nāma. Vitakkādīsupi eseva nayo. Sesaṃ sabbattha uttānameva.
                        Ananussutavaggo catuttho.
                          -------------
                            5. Amatavagga
                         2. Samudayasuttavaṇṇanā
    [408] Pañcamavaggassa dutiye āhārasamudayā kāyassa samudayoti āhārasamudayena
kāyasamudayo. Eseva nayo sesesu. Manasikārasamudayāti ettha pana
yonisomanasikārasamudayā bojjhaṅgadhammānaṃ samudayo, ayonisomanasikārasamudayā
nīvaraṇānaṃ dhammānaṃ. Iti imasmiṃ sutte sārammaṇasatipaṭṭhānā kathitā.
                          4. Satisuttavaṇṇanā
    [410] Catutthaṃ suddhikaṃ katvā samudaye kathite bujjhanakānaṃ ajjhāsayena
vuttaṃ.
                      6. Pātimokkhasaṃvarasuttavaṇṇanā
    [412] Chaṭṭhe pātimokkhasaṃvarasaṃvutoti catunnaṃ sīlānaṃ jeṭṭhakasīlaṃ dassento
evamāha. Tipiṭakacūḷanāgatthero panāha "pātimokkhasaṃvarova sīlaṃ, itarāni tīṇi
sīlanti vuttaṭṭhānaṃ nāma natthī"ti vatvā taṃ anujānanto āha "indriyasaṃvaro



The Pali Atthakatha in Roman Character Volume 13 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=13&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6644&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6644&pagebreak=1#p304


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]